Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 70

Rig Veda Book 1. Hymn 70

Rig Veda Book 1 Hymn 70

वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः

आ दैव्यानि वरता चिकित्वाना मानुषस्य जनस्य जन्म

गर्भो यो अपां गर्भो वनानां गर्भश्च सथातां गर्भश्चरथाम

अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अम्र्तः सवाधीः

स हि कषपावानग्नी रयीणां दाशद यो अस्मा अरं सूक्तैः

एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान

वर्धान यं पूर्वीः कषपो विरूपा सथातुश्च रथं रतप्रवीतम

अराधि होता सवर्निषत्तः कर्ण्वन विश्वान्यपांसि सत्या

गोषु परशस्तिं वनेषु धिषे भरन्त विश्वे बलिं सवर्णः

वि तवा नरः पुरुत्रा सपर्यन पितुर्न जिव्रेर्वि वेदोभरन्त

साधुर्न गर्ध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु


vanema pūrvīraryo manīṣā aghniḥ suśoko viśvānyaśyāḥ

ā
daivyāni vratā cikitvānā mānuṣasya janasya janma

gharbho yo apāṃ gharbho vanānāṃ gharbhaśca sthātāṃ gharbhaścarathām

adrau cidasmā antarduroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ


sa hi kṣapāvānaghnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ

etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃśca vidvān

vardhān yaṃ pūrvīḥ kṣapo virūpā sthātuśca rathaṃ ṛtapravītam

arādhi hotā svarniṣattaḥ kṛṇvan viśvānyapāṃsi satyā

ghoṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svarṇaḥ

vi tvā naraḥ purutrā saparyan piturna jivrervi vedobharanta

sādhurna ghṛdhnurasteva śūro yāteva bhīmastveṣaḥ samatsu
peter of the new testament| peter of the new testament
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 70