Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 71

Rig Veda Book 1. Hymn 71

Rig Veda Book 1 Hymn 71

उप पर जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः

सवसारः शयावीमरुषीमजुष्रञ्चित्रमुछन्तीमुषसं न गावः

वीळु चिद दर्ळ्हा पितरो न उक्थैरद्रिं रुजन्नङगिरसो रवेण

चक्रुर्दिवो बर्हतो गातुमस्मे अहः सवर्विविदुः केतुमुस्राः

दधन्न्र्तं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभ्र्त्राः

अत्र्ष्यन्तीरपसो यन्त्यछा देवाञ जन्म परयसा वर्धयन्तीः

मथीद यदीं विभ्र्तो मातरिश्वा गर्हे-गर्हे शयेतो जेन्यो भूत

आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भर्गवाणो विवाय

महे यत पित्र ईं रसं दिवे करव तसरत पर्शन्यश्चिकित्वान

सर्जदस्ता धर्षता दिद्युमस्मै सवायां देवो दुहितरि तविषिं धात

सव आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु दयून

वर्धो अग्ने वयो अस्य दविबर्हा यासद राया सरथं यं जुनासि

अग्निं विश्वा अभि पर्क्षः सचन्ते समुद्रं न सरवतः सप्त यह्वीः

न जामिभिर्वि चिकिते वयो नो विदा देवेषु परमतिं चिकित्वान

आ यदिषे नर्पतिं तेज आनट छुचि रेतो निषिक्तं दयौरभीके

अग्निः शर्धमनवद्यं युवानं सवाध्यं जनयत सूदयच्च

मनो न यो.अध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे

राजाना मित्रावरुणा सुपाणी गोषु परियमम्र्तं रक्षमाणा

मा नो अग्ने सख्या पित्र्याणि पर मर्षिष्ठा अभि विदुष कविः सन

नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि


upa pra jinvannuśatīruśantaṃ patiṃ na nityaṃ janayaḥ sanīḷāḥ


svasāraḥ śyāvīmaruṣīmajuṣrañcitramuchantīmuṣasaṃ na ghāva


vīḷu cid dṛḷhā pitaro na ukthairadriṃ rujannaṅghiraso raveṇa

cakrurdivo bṛhato ghātumasme ahaḥ svarvividuḥ ketumusrāḥ


dadhannṛtaṃ dhanayannasya dhītimādidaryo didhiṣvo vibhṛtrāḥ


atṛṣyantīrapaso yantyachā devāñ janma prayasā vardhayantīḥ


mathīd yadīṃ vibhṛto mātariśvā ghṛhe-ghṛhe śyeto jenyo bhūt

ādīṃ rājñe na sahīyase sacā sannā dūtyaṃ bhṛghavāṇo vivāya

mahe yat pitra īṃ rasaṃ dive karava tsarat pṛśanyaścikitvān

sṛjadastā dhṛṣatā didyumasmai svāyāṃ devo duhitari tviṣiṃ dhāt

sva ā yastubhyaṃ dama ā vibhāti namo vā dāśāduśato anu dyūn

vardho aghne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi

aghniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ


na jāmibhirvi cikite vayo no vidā deveṣu pramatiṃ cikitvān

ā
yadiṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaurabhīke

aghniḥ śardhamanavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayacca

mano na yo.adhvanaḥ sadya etyekaḥ satrā sūro vasva īśe

rājānā mitrāvaruṇā supāṇī ghoṣu priyamamṛtaṃ rakṣamāṇā


mā no aghne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san

nabho na rūpaṃ jarimā mināti purā tasyā abhiśasteradhīhi
of jacob boehme| jacob boehme the
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 71