Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 77

Rig Veda Book 1. Hymn 77

Rig Veda Book 1 Hymn 77

कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः

यो मर्त्येष्वम्र्त रतावा होता यजिष्ठ इत कर्णोति देवान

यो अध्वरेषु शन्तम रतावा होता तमू नमोभिरा कर्णुध्वम

अग्निर्यद वेर्मर्ताय देवान स चा बोधाति मनसायजाति

स हि करतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः

तं मेधेषु परथमं देवयन्तीर्विश उप बरुवते दस्ममारीः

स नो नर्णां नर्तमो रिशाद अग्निर्गिरो.अवसा वेतु धीतिम

तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म

एवाग्निर्गोतमेभिर्र्तावा विप्रेभिरस्तोष्ट जातवेदाः

स एषु दयुम्नं पीपयत स वाजं स पुष्टिं याति जोषमा चिकित्वान


kathā dāśemāghnaye kāsmai devajuṣṭocyate bhāmine ghīḥ


yo martyeṣvamṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān

yo adhvareṣu śantama ṛtāvā hotā tamū namobhirā kṛṇudhvam

aghniryad vermartāya devān sa cā bodhāti manasāyajāti

sa hi kratuḥ sa maryaḥ sa sādhurmitro na bhūdadbhutasya rathīḥ


taṃ medheṣu prathamaṃ devayantīrviśa upa bruvate dasmamārīḥ


sa no nṛṇāṃ nṛtamo riśāda aghnirghiro.avasā vetu dhītim

tanā ca ye maghavānaḥ śaviṣṭha vājaprasūtā iṣayantamanma

evāghnirghotamebhirṛtāvā viprebhirastoṣṭa jātavedāḥ


sa eṣu dyumnaṃ pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣamā cikitvān
chinook historical member| english introduction introduction language library linguistic li
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 77