Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 80

Rig Veda Book 1. Hymn 80

Rig Veda Book 1 Hymn 80

इत्था हि सोम इन मदे बरह्मा चकार वर्धनम

शविष्ठ वज्रिन्नोजसा पर्थिव्या निः शशा अहिमर्चन्ननु सवराज्यम

स तवामदद वर्षा मदः सोमः शयेनाभ्र्तः सुतः

येनाव्र्त्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्न...

परेह्यभीहि धर्ष्णुहि न ते वज्रो नि यंसते

इन्द्र नर्म्णं हि ते शवो हनो वर्त्रं जया अपो.अर्चन्न...

निरिन्द्र भूम्या अधि वर्त्रं जघन्थ निर्दिवः

सर्जा मरुत्वतीरव जीवधन्या इमा अपो.अर्चन्न...

इन्द्रो वर्त्रस्य दोधतः सानुं वज्रेण हीळितः

अभिक्रम्याव जिघ्नते.अपः सर्माय चोदयन्नर्चन्न...

अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा

मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिछत्यर्चन्न...

इन्द्र तुभ्यमिदद्रिवो.अनुत्तं वज्रिन वीर्यम

यद ध तयम्मायिनं मर्गं तमु तवं माययावधीरर्चन्न...

वि ते वज्रासो अस्थिरन नवतिं नाव्या अनु

महत त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्न...

सहस्रं साकमर्चत परि षटोभत विंशतिः

शतैनमन्वनोनवुरिन्द्राय बरह्मोद्यतमर्चन्न...

इन्द्रो वर्त्रस्य तविषीं निरहन सहसा सहः

महत तदस्य पौंस्यं वर्त्रं जघन्वानस्र्जदर्चन्न...

इमे चित तव मन्यवे वेपेते भियसा मही

यदिन्द्र वज्रिन्नोजसा वर्त्रं मरुत्वानवधीरर्चन्न...

न वेपसा न तन्यतेन्द्रं वर्त्रो वि बीभयत

अभ्येनं वज्र आयसः सहस्रभ्र्ष्टिरायतार्चन्न...

यद वर्त्रं तव चशनिं वज्रेण समयोधयः

अहिमिन्द्रजिघांसतो दिवि ते बद्बधे शवो.अर्चन्न...

अभिष्टने ते अद्रिवो यत सथा जगच्च रेजते

तवष्टा चित तव मन्यव इन्द्र वेविज्यते भियार्चन्न...

नहि नु यादधीमसीन्द्रं को वीर्या परः

तस्मिन नर्म्णमुत करतुं देवा ओजांसि सं दधुरर्चन्न...

यमथर्व मनुष पिता दध्यं धियमत्नत

तस्मिन बरह्माणि पुर्वथेन्द्र उक्था समग्मतार्चन्न...


itthā hi soma in made brahmā cakāra vardhanam

śaviṣṭha vajrinnojasā pṛthivyā niḥ śaśā ahimarcannanu svarājyam

sa tvāmadad vṛṣā madaḥ somaḥ śyenābhṛtaḥ sutaḥ

yenāvṛtraṃ niradbhyo jaghantha vajrinnojasārcann...


prehyabhīhi dhṛṣṇuhi na te vajro ni yaṃsate

indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo.arcann...


nirindra bhūmyā adhi vṛtraṃ jaghantha nirdivaḥ

sṛjā marutvatīrava jīvadhanyā imā apo.arcann...


indro vṛtrasya dodhataḥ sānuṃ vajreṇa hīḷitaḥ

abhikramyāva jighnate.apaḥ sarmāya codayannarcann...


adhi sānau ni jighnate vajreṇa śataparvaṇā


mandāna indro andhasaḥ sakhibhyo ghātumichatyarcann...


indra tubhyamidadrivo.anuttaṃ vajrin vīryam

yad dha tyammāyinaṃ mṛghaṃ tamu tvaṃ māyayāvadhīrarcann...


vi te vajrāso asthiran navatiṃ nāvyā anu

mahat ta indra vīryaṃ bāhvoste balaṃ hitamarcann...


sahasraṃ sākamarcata pari ṣṭobhata viṃśati

atainamanvanonavurindrāya brahmodyatamarcann...


indro vṛtrasya taviṣīṃ nirahan sahasā sahaḥ

mahat tadasya pauṃsyaṃ vṛtraṃ jaghanvānasṛjadarcann...


ime cit tava manyave vepete bhiyasā mahī

yadindra vajrinnojasā vṛtraṃ marutvānavadhīrarcann...


na vepasā na tanyatendraṃ vṛtro vi bībhayat

abhyenaṃ vajra āyasaḥ sahasrabhṛṣṭirāyatārcann...


yad vṛtraṃ tava caśaniṃ vajreṇa samayodhayaḥ

ahimindrajighāṃsato divi te badbadhe śavo.arcann...


abhiṣṭane te adrivo yat sthā jaghacca rejate

tvaṣṭā cit tava manyava indra vevijyate bhiyārcann...


nahi nu yādadhīmasīndraṃ ko vīryā paraḥ

tasmin nṛmṇamuta kratuṃ devā ojāṃsi saṃ dadhurarcann...


yamatharva manuṣ pitā dadhyaṃ dhiyamatnata

tasmin brahmāṇi purvathendra ukthā samaghmatārcann...
bible polyglot| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 80