Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 84

Rig Veda Book 1. Hymn 84

Rig Veda Book 1 Hymn 84

असावि सोम इन्द्र ते शविष्ठ धर्ष्णवा गहि

आ तवा पर्णक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः

इन्द्रमिद धरी वहतो.अप्रतिध्र्ष्टशवसम

रषीणां च सतुतीरुप यज्ञं च मानुषाणाम

आ तिष्ठ वर्त्रहन रथं युक्ता ते बरह्मणा हरी

अर्वाचीनं सु ते मनो गरावा कर्णोतु वग्नुना

इममिन्द्र सुतं पिब जयेष्ठममर्त्यं मदम

शुक्रस्य तवाभ्यक्षरन धारा रतस्य सादने

इन्द्राय नूनमर्चतोक्थानि च बरवीतन

सुता अमत्सुरिन्दवो जयेष्ठं नमस्यता सहः

नकिष टवद रथीतरो हरी यदिन्द्र यछसे

नकिष टवानु मज्मना नकिः सवश्व आनशे

य एक इद विदयते वसु मर्ताय दाशुषे

ईशानो अप्रतिष्कुत इन्द्रो अङग

कदा मर्तमराधसं पदा कषुम्पमिव सफुरत

कदा नःशुश्रवद गिर इन्द्रो अङग

यश्चिद धि तवा बहुभ्य आ सुतावानाविवासति

उग्रं तत पत्यते शव इन्द्रो अङग

सवादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः

या इन्द्रेण सयावरीर्व्र्ष्णा मदन्ति शोभसे वस्वीरनु सवराज्यम

ता अस्य पर्शनायुवः सोमं शरीणन्ति पर्श्नयः

परिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीर...

ता अस्य नमसा सहः सपर्यन्ति परचेतसः

वरतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीर...

इन्द्रो दधीचो अस्थभिर्व्र्त्राण्यप्रतिष्कुतः

जघान नवतीर्नव

इछन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम

तद विदच्छर्यणावति

अत्राह गोरमन्वत नाम तवष्टुरपीच्यम

इत्था चन्द्रमसो गर्हे

को अद्य युङकते धुरि गा रतस्य शिमीवतो भामिनो दुर्ह्र्णायून

असन्निषून हर्त्स्वसो मयोभून य एषां भर्त्यां रणधत स जीवात

क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति

कस्तोकाय क इभायोत राये.अधि बरवत तन्वे को जनाय

को अग्निमीट्टे हविषा घर्तेन सरुचा यजाता रतुभिर्ध्रुवेभिः

कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः

तवमङग पर शंसिषो देवः शविष्ठ मर्त्यम

न तवदन्यो मघवन्नस्ति मर्डितेन्द्र बरवीमि ते वचः

मा ते राधांसि मा त ऊतयो वसो.अस्मान कदा चना दभन

विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ


asāvi soma indra te śaviṣṭha dhṛṣṇavā ghahi

ā tvā pṛṇaktvindriyaṃ rajaḥ sūryo na raśmibhi


indramid dharī vahato.apratidhṛṣṭaśavasam

ṛṣīṇāṃ
ca stutīrupa yajñaṃ ca mānuṣāṇām

ā
tiṣṭha vṛtrahan rathaṃ yuktā te brahmaṇā harī

arvācīnaṃ su te mano ghrāvā kṛṇotu vaghnunā

imamindra sutaṃ piba jyeṣṭhamamartyaṃ madam

śukrasya tvābhyakṣaran dhārā ṛtasya sādane

indrāya nūnamarcatokthāni ca bravītana

sutā amatsurindavo jyeṣṭhaṃ namasyatā saha


nakiṣ ṭvad rathītaro harī yadindra yachase

nakiṣ ṭvānu majmanā nakiḥ svaśva ānaśe

ya eka id vidayate vasu martāya dāśuṣe

īś
no apratiṣkuta indro aṅgha

kadā martamarādhasaṃ padā kṣumpamiva sphurat

kadā naḥśuśravad ghira indro aṅgha

yaścid dhi tvā bahubhya ā sutāvānāvivāsati

ughraṃ tat patyate śava indro aṅgha

svādoritthā viṣūvato madhvaḥ pibanti ghauryaḥ

yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam

tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ

priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr...


tā asya namasā sahaḥ saparyanti pracetasaḥ

vratānyasya saścire purūṇi pūrvacittaye vasvīr...


indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ

jaghāna navatīrnava

ichannaśvasya yacchiraḥ parvateṣvapaśritam

tad vidaccharyaṇāvati

atrāha ghoramanvata nāma tvaṣṭurapīcyam

itthā candramaso ghṛhe

ko adya yuṅkte dhuri ghā ṛtasya śimīvato bhāmino durhṛṇāyūn

asanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyāṃ ṛadhat sa jīvāt

ka īṣate tujyate ko bibhāya ko maṃsate santamindraṃ ko anti

kastokāya ka ibhāyota rāye.adhi bravat tanve ko janāya

ko aghnimīṭṭe haviṣā ghṛtena srucā yajātā ṛtubhirdhruvebhiḥ

kasmai devā ā vahānāśu homa ko maṃsate vītihotraḥ sudeva


tvamaṅgha pra śaṃsiṣo devaḥ śaviṣṭha martyam

na tvadanyo maghavannasti marḍitendra bravīmi te vaca


mā te rādhāṃsi mā ta ūtayo vaso.asmān kadā canā dabhan

viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā
malta templar| crosses with banner
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 84