Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 85

Rig Veda Book 1. Hymn 85

Rig Veda Book 1 Hymn 85

पर ये शुम्भन्ते जनयो न सप्तयो यामन रुद्रस्य सूनवःसुदंससः

रोदसी हि मरुतश्चक्रिरे वर्धे मदन्ति वीरा विदथेषु घर्ष्वयः

त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः

अर्चन्तो अर्कं जनयन्त इन्द्रियमधि शरियो दधिरे पर्श्निमातरः

गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः

बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घर्तम

वि ये भराजन्ते सुमखास रष्टिभिः परच्यावयन्तो अच्युताचिदोजसा

मनोजुवो यन मरुतो रथेष्वा वर्षव्रातासः पर्षतीरयुग्ध्वम

पर यद रथेषु पर्षतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः

उतारुषस्य वि षयन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम

आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः पर जिगात बाहुभिः

सीदता बर्हिरुरु वः सदस कर्तं मादयध्वं मरुतो मध्वो अन्धसः

ते.अवर्धन्त सवतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः

विष्णुर्यद धावद वर्षणं मदच्युतं वयो न सीदन्नधि बर्हिषि परिये

शूरा इवेद युयुधयो न जग्मयः शरवस्यवो न पर्तनासु येतिरे

भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव तवेषसन्द्र्शो नरः

तवष्टा यद वज्रं सुक्र्तं हिरण्ययं सहस्रभ्र्ष्टिं सवपा अवर्तयत

धत्त इन्द्रो नर्यपांसि कर्तवे.अहन वर्त्रं निरपामौब्जदर्णवम

ऊर्ध्वं नुनुद्रे.अवतं त ओजसा दद्र्हाणं चिद बिभिदुर्विपर्वतम

धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे

जिह्मं नुनुद्रे.अवतं तया दिशासिञ्चन्नुत्सं गोतमाय तर्ष्णजे

आ गछन्तीमवसा चित्रभानवः कामं विप्रस्यतर्पयन्त धामभिः

या वः शर्म शशमानाय सन्ति तरिधातूनि दाशुषे यछताधि

अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वर्षणः सुवीरम


pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥsudaṃsasaḥ

rodasī hi marutaścakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvaya


ta ukṣitāso mahimānamāśata divi rudrāso adhi cakrire sadaḥ

arcanto arkaṃ janayanta indriyamadhi śriyo dadhire pṛśnimātara


ghomātaro yacchubhayante añjibhistanūṣu śubhrā dadhire virukmataḥ

bādhante viśvamabhimātinamapa vartmānyeṣāmanu rīyate ghṛtam

vi ye bhrājante sumakhāsa ṛṣṭibhiḥ pracyāvayanto acyutācidojasā

manojuvo yan maruto ratheṣvā vṛṣavrātāsaḥ pṛṣatīrayughdhvam

pra yad ratheṣu pṛṣatīrayughdhvaṃ vāje adriṃ maruto raṃhayantaḥ

utāruṣasya vi ṣyanti dhārāścarmevodabhirvyundanti bhūma

ā
vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jighāta bāhubhiḥ

sīdatā barhiruru vaḥ sadas kṛtaṃ mādayadhvaṃ maruto madhvo andhasa


te.avardhanta svatavaso mahitvanā nākaṃ tasthururu cakrire sadaḥ

viṣṇuryad dhāvad vṛṣaṇaṃ madacyutaṃ vayo na sīdannadhi barhiṣi priye

ś
rā ived yuyudhayo na jaghmayaḥ śravasyavo na pṛtanāsu yetire

bhayante viśvā bhuvanā marudbhyo rājāna iva tveṣasandṛśo nara


tvaṣṭā yad vajraṃ sukṛtaṃ hiraṇyayaṃ sahasrabhṛṣṭiṃ svapā avartayat

dhatta indro naryapāṃsi kartave.ahan vṛtraṃ nirapāmaubjadarṇavam

ūrdhvaṃ nunudre.avataṃ ta ojasā dadṛhāṇaṃ cid bibhidurviparvatam

dhamanto vāṇaṃ marutaḥ sudānavo made somasya raṇyāni cakrire

jihmaṃ nunudre.avataṃ tayā diśāsiñcannutsaṃ ghotamāya tṛṣṇaje

ā ghachantīmavasā citrabhānavaḥ kāmaṃ viprasyatarpayanta dhāmabhi


yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yachatādhi

asmabhyaṃ tāni maruto vi yanta rayiṃ no dhatta vṛṣaṇaḥ suvīram
kebra nagast egypt| kebra nagast egypt
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 85