Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 91

Rig Veda Book 1. Hymn 91

Rig Veda Book 1 Hymn 91

तवं सोम पर चिकितो मनीषा तवं रजिष्ठमनु नेषि पन्थाम

तव परणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः

तवं सोम करतुभिः सुभूस्त्वं दक्षैः सुदक्षो विश्ववेदाः

तवं वर्षा वर्षत्वेभिर्महित्वा दयुम्नेभिर्द्युम्न्यभवो नर्चक्षाः

राज्ञो नु ते वरुणस्य वरतानि बर्हद गभीरं तव सोम धाम

शुचिष टवमसि परियो न मित्रो दक्षाय्यो अर्यमेवासिसोम

या ते धामानि दिवि या पर्थिव्यां या पर्वतेष्वोषधीष्वप्सु

तेभिर्नो विश्वैः सुमना अहेळन राजन सोम परतिहव्या गर्भाय

तवं सोमासि सत्पतिस्त्वं राजोत वर्त्रहा

तवं भद्रो असि करतुः

तवं च सोम नो वशो जीवातुं न मरामहे

परियस्तोत्रो वनस्पतिः

तवं सोम महे भगं तवं यून रतायते

दक्षं दधासि जीवसे

तवं नः सोम विश्वतो रक्षा राजन्नघायतः

न रिष्येत्त्वावतः सखा

सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे

ताभिर्नो.अविता भव

इमं यज्ञमिदं वचो जुजुषाण उपागहि

सोम तवं नोव्र्धे भव

सोम गीर्भिष टवा वयं वर्धयामो वचोविदः

सुम्र्ळीकोन आ विश

गयस्फानो अमीवहा वसुवित पुष्टिवर्धनः

सुमित्रः सोमनो भव

सोम रारन्धि नो हर्दि गावो न यवसेष्वा

मर्य इव सवोक्ये

यः सोम सख्ये तव रारणद देव मर्त्यः

तं दक्षः सचते कविः

उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः

सखा सुशेव एधि नः

आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम

भवा वाजस्य संगथे

आ पयायस्व मदिन्तम सोम विश्वेभिरंशुभिः

भवा नःसुश्रवस्तमः सखा वर्धे

सं ते पयांसि समु यन्तु वाजाः सं वर्ष्ण्यान्यभिमातिषाहः

आप्यायमानो अम्र्ताय सोम दिवि शरवांस्युत्तमानि धिष्व

या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तुयज्ञम

गयस्फानः परतरणः सुवीरो.अवीरहा पर चरा सोम दुर्यान

सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति

सादन्यं विदथ्यं सभेयं पित्र्श्रवणं यो ददाशदस्मै

अषाळ्हं युत्सु पर्तनासु पप्रिं सवर्षामप्सां वर्जनस्यगोपाम

भरेषुजां सुक्षितिं सुश्रवसं जयन्तं तवामनु मदेम सोम

तवमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः

तवमा ततन्थोर्वन्तरिक्षं तवं जयोतिषा वि तमो ववर्थ

देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य

मा तवा तनदीशिषे वीर्यस्योभयेभ्यः पर चिकित्सा गविष्टौ


tvaṃ soma pra cikito manīṣā tvaṃ rajiṣṭhamanu neṣi panthām

tava praṇītī pitaro na indo deveṣu ratnamabhajanta dhīrāḥ


tvaṃ soma kratubhiḥ subhūstvaṃ dakṣaiḥ sudakṣo viśvavedāḥ


tvaṃ vṛṣā vṛṣatvebhirmahitvā dyumnebhirdyumnyabhavo nṛcakṣāḥ


rājño nu te varuṇasya vratāni bṛhad ghabhīraṃ tava soma dhāma

śuciṣ ṭvamasi priyo na mitro dakṣāyyo aryamevāsisoma

yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣvoṣadhīṣvapsu

tebhirno viśvaiḥ sumanā aheḷan rājan soma pratihavyā ghṛbhāya

tvaṃ somāsi satpatistvaṃ rājota vṛtrahā

tvaṃ bhadro asi kratu


tvaṃ ca soma no vaśo jīvātuṃ na marāmahe

priyastotro vanaspati


tvaṃ soma mahe bhaghaṃ tvaṃ yūna ṛtāyate

dakṣaṃ dadhāsi jīvase

tvaṃ naḥ soma viśvato rakṣā rājannaghāyataḥ

na riṣyettvāvataḥ sakhā

soma yāste mayobhuva ūtayaḥ santi dāśuṣe

tābhirno.avitā bhava

imaṃ yajñamidaṃ vaco jujuṣāṇa upāghahi

soma tvaṃ novṛdhe bhava

soma ghīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ

sumṛḷīkona ā viśa

ghayasphāno amīvahā vasuvit puṣṭivardhanaḥ

sumitraḥ somano bhava

soma rārandhi no hṛdi ghāvo na yavaseṣvā

marya iva svaokye

yaḥ soma sakhye tava rāraṇad deva martyaḥ

taṃ dakṣaḥ sacate kavi


uruṣyā ṇo abhiśasteḥ soma ni pāhyaṃhasaḥ

sakhā suśeva edhi na

ā
pyāyasva sametu te viśvataḥ soma vṛṣṇyam

bhavā vājasya saṃghathe

ā
pyāyasva madintama soma viśvebhiraṃśubhiḥ

bhavā naḥsuśravastamaḥ sakhā vṛdhe

saṃ te payāṃsi samu yantu vājāḥ saṃ vṛṣṇyānyabhimātiṣāha

pyāyamāno amṛtāya soma divi śravāṃsyuttamāni dhiṣva

yā te dhāmāni haviṣā yajanti tā te viśvā paribhūrastuyajñam

ghayasphānaḥ prataraṇaḥ suvīro.avīrahā pra carā soma duryān

somo dhenuṃ somo arvantamāśuṃ somo vīraṃ karmaṇyaṃ dadāti

sādanyaṃ vidathyaṃ sabheyaṃ pitṛśravaṇaṃ yo dadāśadasmai

aṣāḷhaṃ yutsu pṛtanāsu papriṃ svarṣāmapsāṃ vṛjanasyaghopām

bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvāmanu madema soma

tvamimā oṣadhīḥ soma viśvāstvamapo ajanayastvaṃ ghāḥ


tvamā tatanthorvantarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha

devena no manasā deva soma rāyo bhāghaṃ sahasāvannabhi yudhya

mā tvā tanadīśiṣe vīryasyobhayebhyaḥ pra cikitsā ghaviṣṭau
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 91