Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 93

Rig Veda Book 1. Hymn 93

Rig Veda Book 1 Hymn 93

अग्नीषोमाविमं सु मे शर्णुतं वर्षणा हवम

परति सूक्तानि हर्यतं भवतं दाशुषे मयः

अग्नीषोमा यो अद्य वामिदं वचः सपर्यति

तस्मै धत्तं सुवीर्यं गवां पोषं सवश्व्यम

अग्नीषोमा य आहुतिं यो वां दाशाद धविष्क्र्तिम

स परजया सुवीर्यं विश्वमायुर्व्यश्नवत

अग्नीषोमा चेति तद वीर्यं वां यदमुष्णीतमवसं पणिं गाः

अवातिरतं बर्सयस्य शेषो.अविन्दतं जयोतिरेकं बहुभ्यः

युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम

युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गर्भीतान

आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि शयेनोद्रेः

अग्नीषोमा बरह्मणा वाव्र्धानोरुं यज्ञाय चक्रथुरु लोकम

अग्नीषोमा हविषः परस्थितस्य वीतं हर्यतं वर्षणा जुषेथाम

सुशर्माणा सववसा हि भूतमथा धत्तं यजमानाय शं योः

यो अग्नीषोमा हविषा सपर्याद देवद्रीचा मनसा यो घर्तेन

तस्य वरतं रक्षतं पातमंहसो विशे जनाय महिशर्म यछतम

अग्नीषोमा सवेदसा सहूती वनतं गिरः

सं देवत्रा बभूवथुः

अग्नीषोमावनेन वां यो वां घर्तेन दाशति

तस्मै दीदयतं बर्हत

अग्नीषोमाविमानि नो युवं हव्या जुजोषतम

आ यातमुपनः सचा

अग्नीषोमा पिप्र्तमर्वतो न आ पयायन्तामुस्रिया हव्यसूदः

अस्मे बलानि मघवत्सु धत्तं कर्णुतं नो अध्वरं शरुष्टिमन्तम


aghnīṣomāvimaṃ su me śṛṇutaṃ vṛṣaṇā havam

prati sūktāni haryataṃ bhavataṃ dāśuṣe maya


aghnīṣomā yo adya vāmidaṃ vacaḥ saparyati

tasmai dhattaṃ suvīryaṃ ghavāṃ poṣaṃ svaśvyam

aghnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim

sa prajayā suvīryaṃ viśvamāyurvyaśnavat

aghnīṣomā ceti tad vīryaṃ vāṃ yadamuṣṇītamavasaṃ paṇiṃ ghāḥ


avātirataṃ bṛsayasya śeṣo.avindataṃ jyotirekaṃ bahubhya


yuvametāni divi rocanānyaghniśca soma sakratū adhattam

yuvaṃ sindhūnrabhiśasteravadyādaghnīṣomāvamuñcataṃ ghṛbhītān

ānyaṃ divo mātariśvā jabhārāmathnādanyaṃ pari śyenoadreḥ

aghnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathuru lokam

aghnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām

suśarmāṇā svavasā hi bhūtamathā dhattaṃ yajamānāya śaṃ yo


yo aghnīṣomā haviṣā saparyād devadrīcā manasā yo ghṛtena

tasya vrataṃ rakṣataṃ pātamaṃhaso viśe janāya mahiśarma yachatam

aghnīṣomā savedasā sahūtī vanataṃ ghiraḥ

saṃ devatrā babhūvathu


aghnīṣomāvanena vāṃ yo vāṃ ghṛtena dāśati

tasmai dīdayataṃ bṛhat

aghnīṣomāvimāni no yuvaṃ havyā jujoṣatam

ā yātamupanaḥ sacā

aghnīṣomā pipṛtamarvato na ā pyāyantāmusriyā havyasūdaḥ

asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam
the mahabharata chapter summary| the mahabharata chapter summary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 93