Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 95

Rig Veda Book 1. Hymn 95

Rig Veda Book 1 Hymn 95

दवे वीरूपे चरतः सवर्थे अन्यान्या वत्समुप धापयेते

हरिरन्यस्यां भवति सवधावाञ्छुक्रो अन्यस्यां दद्र्शे सुवर्चाः

दशेमं तवष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभ्र्त्रम

तिग्मानीकं सवयशसं जनेषु विरोचमानं परि षीं नयन्ति

तरीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु

पूर्वामनु पर दिशं पार्थिवानां रतून परशासद विदधावनुष्ठु

क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत सवधाभिः

बह्वीनां गर्भो अपसामुपस्थान महान कविर्निश्चरति सवधावान

आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः सवयशा उपस्थे

उभे तवष्टुर्बिभ्यतुर्जायमानात परतीची सिंहम्प्रति जोषयेते

उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः

स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः

उद यंयमीति सवितेव बाहू उभे सिचौ यतते भीम रञ्जन

उच्छुक्रमत्कमजते सिमस्मान नवा मात्र्भ्यो वसना जहाति

तवेषं रूपं कर्णुत उत्तरं यत सम्प्र्ञ्चानः सदने गोभिरद्भिः

कविर्बुध्नं परि मर्म्र्ज्यते धीः सा देवताता समितिर्बभूव

उरु ते जरयः पर्येति बुध्नं विरोचमानं महिषस्य धाम

विश्वेभिरग्ने सवयशोभिरिद्धो.अदब्धेभिः पायुभिः पाह्यस्मान

धन्वन सरोतः कर्णुते गातुमूर्मिं शुक्रैरूर्मिभिरभिनक्षति कषाम

विश्वा सनानि जठरेषु धत्ते.अन्तर्नवासु चरति परसूषु

एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि

तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः


dve vīrūpe carataḥ svarthe anyānyā vatsamupa dhāpayete

hariranyasyāṃ bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ


daśemaṃ tvaṣṭurjanayanta gharbhamatandrāso yuvatayo vibhṛtram

tighmānīkaṃ svayaśasaṃ janeṣu virocamānaṃ pari ṣīṃ nayanti

trīṇi jānā pari bhūṣantyasya samudra ekaṃ divyekamapsu

pūrvāmanu pra diśaṃ pārthivānāṃ ṛtūn praśāsad vidadhāvanuṣṭhu

ka imaṃ vo niṇyamā ciketa vatso mātṝrjanayata svadhābhiḥ

bahvīnāṃ gharbho apasāmupasthān mahān kavirniścarati svadhāvān

āviṣṭyo vardhate cārurāsu jihmānāmūrdhvaḥ svayaśā upasthe

ubhe tvaṣṭurbibhyaturjāyamānāt pratīcī siṃhamprati joṣayete

ubhe bhadre joṣayete na mene ghāvo na vāśrā upa tasthurevaiḥ

sa dakṣāṇāṃ dakṣapatirbabhūvāñjanti yaṃ dakṣiṇato havirbhi


ud yaṃyamīti saviteva bāhū ubhe sicau yatate bhīma ṛñjan

ucchukramatkamajate simasmān navā mātṛbhyo vasanā jahāti

tveṣaṃ rūpaṃ kṛṇuta uttaraṃ yat sampṛñcānaḥ sadane ghobhiradbhiḥ

kavirbudhnaṃ pari marmṛjyate dhīḥ sā devatātā samitirbabhūva

uru te jrayaḥ paryeti budhnaṃ virocamānaṃ mahiṣasya dhāma

viśvebhiraghne svayaśobhiriddho.adabdhebhiḥ pāyubhiḥ pāhyasmān

dhanvan srotaḥ kṛṇute ghātumūrmiṃ śukrairūrmibhirabhinakṣati kṣām

viśvā sanāni jaṭhareṣu dhatte.antarnavāsu carati prasūṣu

evā no aghne samidhā vṛdhāno revat pāvaka śravase vi bhāhi

tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthvivī uto dyauḥ
untitled readymade at untitled| bhagavad gita art
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 95