Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 100

Rig Veda Book 10. Hymn 100

Rig Veda Book 10 Hymn 100

इन्द्र दर्ह्य मघवन तवावदिद भुज इह सतुतः सुतपाबोधि नो वर्धे

देवेभिर्नः सविता परावतु शरुतमासर्वतातिमदितिं वर्णीमहे

भराय सु भरत भागं रत्वियं पर वायवे शुचिपेक्रन्ददिष्टये

गौरस्य यः पयसः पीतिमानश आसर्वतातिमदितिं वर्णीमहे

आ नो देवः सविता साविषद वय रजूयते यजमानायसुन्वते

यथा देवान परतिभूषेम पाकवदा सर्वतातिमदितिं वर्णीमहे

इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः

यथा-यथा मित्रधितानि सन्दधुरा सर्वतातिमदितिं वर्णीमहे

इन्द्र उक्थेन शवसा परुर्दधे बर्हस्पते परतरीतास्यायुषः

यज्ञो मनुः परमतिर्नः पिता हि कमासर्वतातिमदितिं वर्णीमहे

इन्द्रस्य नु सुक्र्तं दैव्यं सहो.अग्निर्ग्र्हे जरितामेधिरः कविः

यज्ञश्च भूद विदथे चारुरन्तम आसर्वतातिमदितिं वर्णीमहे

न वो गुहा चक्र्म भूरि दुष्क्र्तं नाविष्ट्यं वसवोदेवहेळनम

माकिर्नो देवा अन्र्तस्य वर्पस आ सर्वतातिमदितिं वर्णीमहे

अपामीवां सविता साविषन नयग वरीय इदप सेधन्त्वद्रयः

गरावा यत्र मधुषुदुच्यते बर्हदासर्वतातिमदितिं वर्णीमहे

ऊर्ध्वो गरावा वसवो.अस्तु सोतरि विश्वा दवेषांसि सनुतर्युयोत

स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वर्णीमहे

ऊर्जं गावो यवसे पीवो अत्तन रतस्य याः सदने कोशेङगध्वे

तनूरेव तन्वो अस्तु भेषजमा सर्वतातिंदितिं वर्णीमहे

करतुप्रावा जरिता शश्वतामव इन्द्र इद भद्राप्रमतिः सुतावताम

पूर्णमूधर्दिव्यं यस्य सिक्तया सर्वतातिमदितिं वर्णीमहे

चित्रस्ते भानुः करतुप्रा अभिष्टिः सन्ति सप्र्धोजरणिप्रा अध्र्ष्टाः

रजिष्ठया रज्या पश्व आ गोस्तूतूर्षत्य पर्यग्रं दुवस्युः


indra dṛhya maghavan tvāvadid bhuja iha stutaḥ sutapābodhi no vṛdhe

devebhirnaḥ savitā prāvatu śrutamāsarvatātimaditiṃ vṛṇīmahe

bharāya su bharata bhāghaṃ ṛtviyaṃ pra vāyave śucipekrandadiṣṭaye

ghaurasya yaḥ payasaḥ pītimānaśa āsarvatātimaditiṃ vṛṇīmahe

ā
no devaḥ savitā sāviṣad vaya ṛjūyate yajamānāyasunvate

yathā devān pratibhūṣema pākavadā sarvatātimaditiṃ vṛṇīmahe

indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhyetu naḥ

yathā-yathā mitradhitāni sandadhurā sarvatātimaditiṃ vṛṇīmahe

indra ukthena śavasā parurdadhe bṛhaspate pratarītāsyāyuṣaḥ

yajño manuḥ pramatirnaḥ pitā hi kamāsarvatātimaditiṃ vṛṇīmahe

indrasya nu sukṛtaṃ daivyaṃ saho.aghnirghṛhe jaritāmedhiraḥ kaviḥ

yajñaśca bhūd vidathe cārurantama āsarvatātimaditiṃ vṛṇīmahe

na vo ghuhā cakṛma bhūri duṣkṛtaṃ nāviṣṭyaṃ vasavodevaheḷanam

mākirno devā anṛtasya varpasa ā sarvatātimaditiṃ vṛṇīmahe

apāmīvāṃ savitā sāviṣan nyagh varīya idapa sedhantvadrayaḥ

ghrāvā yatra madhuṣuducyate bṛhadāsarvatātimaditiṃ vṛṇīmahe

ūrdhvo ghrāvā vasavo.astu sotari viśvā dveṣāṃsi sanutaryuyota

sa no devaḥ savitā pāyurīḍya ā sarvatātimaditiṃ vṛṇīmahe

ūrjaṃ ghāvo yavase pīvo attana ṛtasya yāḥ sadane kośeaṅghdhve

tanūreva tanvo astu bheṣajamā sarvatātiṃaditiṃ vṛṇīmahe

kratuprāvā jaritā śaśvatāmava indra id bhadrāpramatiḥ sutāvatām

pūrṇamūdhardivyaṃ yasya siktayaā sarvatātimaditiṃ vṛṇīmahe

citraste bhānuḥ kratuprā abhiṣṭiḥ santi spṛdhojaraṇiprā adhṛṣṭāḥ


rajiṣṭhayā rajyā paśva ā ghostūtūrṣaty paryaghraṃ duvasyuḥ
free prasna| free prasna
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 100