Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 101

Rig Veda Book 10. Hymn 101

Rig Veda Book 10 Hymn 101

उद बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवःसनीळाः

दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि हवये वः

मन्द्रा कर्णुध्वं धिय आ तनुध्वं नावमरित्रपरणींक्र्णुध्वम

इष्क्र्णुध्वमायुधारं कर्णुध्वं पराञ्चंयज्ञं पर णयता सखायः

युनक्त सीरा वि युगा तनुध्वं कर्ते योनौ वपतेह बीजम

गिरा च शरुष्टिः शभरा असन नो नेदीय इत सर्ण्यःपक्वमेयात

सीरा युञ्जन्ति कवयो युगा वि तन्वते पर्थक

धीरादेवेषु सुम्नया

निराहावान कर्णोतन सं वरत्रा दधातन

सिञ्चामहावतमुद्रिणं वयं सुषेकमनुपक्षितम

इष्क्र्ताहावमवतं सुवरत्रं सुषेचनम

उद्रिणं सिञ्चेक्षितम

परीणीताश्वान हितं जयाथ सवस्तिवाहं रथमित्क्र्णुध्वम

दरोणाहावमवतमश्मचक्रमंसत्रकोशंसिञ्चता नर्पाणम

वरजं कर्णुध्वं स हि वो नर्पाणो वर्म सीव्यध्वं बहुलाप्र्थूनि

पुरः कर्णुध्वमायसीरध्र्ष्टा मा वः सुस्रोच्चमसो दरंहता तम

आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतांयज्ञियामिह

सा नो दुहीयद यवसेव गत्वी सहस्रधारापयसा मही गौः

आ तू षिञ्च हरिमीं दरोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः

परि षवजध्वं दश कक्ष्याभिरुभे धुरौ परति वह्निं युनक्त

उभे धुरौ वह्निरापिब्दमानो.अन्तर्योनेव चरति दविजानिः

वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम

कप्र्न नरः कप्र्थमुद दधातन चोदयत खुदतवाजसातये

निष्टिग्र्यः पुत्रमा चयावयोतय इन्द्रंसबाध इह सोमपीतये


ud budhyadhvaṃ samanasaḥ sakhāyaḥ samaghnimindhvaṃ bahavaḥsanīḷāḥ


dadhikrāmaghnimuṣasaṃ ca devīmindrāvato'vase ni hvaye va


mandrā kṛṇudhvaṃ dhiya ā tanudhvaṃ nāvamaritraparaṇīṃkṛṇudhvam

iṣkṛṇudhvamāyudhāraṃ kṛṇudhvaṃ prāñcaṃyajñaṃ pra ṇayatā sakhāya


yunakta sīrā vi yughā tanudhvaṃ kṛte yonau vapateha bījam

ghirā ca śruṣṭiḥ śabharā asan no nedīya it sṛṇyaḥpakvameyāt

sīrā yuñjanti kavayo yughā vi tanvate pṛthak

dhīrādeveṣu sumnayā

nirāhāvān kṛṇotana saṃ varatrā dadhātana

siñcāmahāavatamudriṇaṃ vayaṃ suṣekamanupakṣitam

iṣkṛtāhāvamavataṃ suvaratraṃ suṣecanam

udriṇaṃ siñceakṣitam

prīṇītāśvān hitaṃ jayātha svastivāhaṃ rathamitkṛṇudhvam

droṇāhāvamavatamaśmacakramaṃsatrakośaṃsiñcatā nṛpāṇam

vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulāpṛthūni

puraḥ kṛṇudhvamāyasīradhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam

ā
vo dhiyaṃ yajñiyāṃ varta ūtaye devā devīṃ yajatāṃyajñiyāmiha

sā no duhīyad yavaseva ghatvī sahasradhārāpayasā mahī ghau

ā
tū ṣiñca harimīṃ drorupasthe vāśībhistakṣatāśmanmayībhiḥ

pari ṣvajadhvaṃ daśa kakṣyābhirubhe dhurau prati vahniṃ yunakta

ubhe dhurau vahnirāpibdamāno.antaryoneva carati dvijāniḥ

vanaspatiṃ vana āsthāpayadhvaṃ ni ṣū dadhidhvamakhananta utsam

kapṛn naraḥ kapṛthamud dadhātana codayata khudatavājasātaye

niṣṭighryaḥ putramā cyāvayotaya indraṃsabādha iha somapītaye
wisdom of the ages supplement| wisdom of the ages howell
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 101