Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 105

Rig Veda Book 10. Hymn 105

Rig Veda Book 10 Hymn 105

कदा वसो सतोत्रं हर्यत आव शमशा रुधद वाः

दीर्घं सुतं वाताप्याय

हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा

उभारजी न केशिना पतिर्दन

अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान

शुभे यद युयुजे तविषीवान

सचायोरिन्द्रश्चर्क्र्ष आनुपानसः सपर्यन

नदयोर्विव्रतयोः शूर इन्द्रः

अधि यस्तस्थौ केशवन्ता वयचस्वन्ता न पुष्ट्यै

वनोति शिप्राभ्यां शिप्रिणीवान

परास्तौद रष्वौजा रष्वेभिस्ततक्ष शूरः शवसा

रभुर्न करतुभिर्मातरिश्वा

वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान

अरुतहनुरद्भुतं न रजः

अव नो वर्जिना शिशीह्य रचा वनेमान्र्चः

नाब्रह्मा यज्ञर्धग जोषति तवे

ऊर्ध्वा यत ते तरेतिनी भूद यज्ञस्य धूर्षु सद्मन

सजूर्नावं सवयशसं सचायोः

शरिये ते पर्श्निरुपसेचनी भूच्छ्रिये दर्विररेपाः

यया सवे पात्रे सिञ्चस उत

शतं वा यदसुर्य परति तवा सुमित्र इत्थास्तौद दुर्मित्रैत्थास्तौ

आवो यद दस्युहत्ये कुत्सपुत्रं परावो यद्दस्युहत्ये कुत्सवत्सम


kadā vaso stotraṃ haryata āva śmaśā rudhad vāḥ


dīrghaṃ sutaṃ vātāpyāya

harī yasya suyujā vivratā verarvantānu śepā

ubhārajī na keśinā patirdan

apa yorindraḥ pāpaja ā marto na śaśramāṇo bibhīvān

śubhe yad yuyuje taviṣīvān

sacāyorindraścarkṛṣa ānupānasaḥ saparyan

nadayorvivratayoḥ śūra indra


adhi yastasthau keśavantā vyacasvantā na puṣṭyai

vanoti śiprābhyāṃ śipriṇīvān

prāstaud ṛṣvaujā ṛṣvebhistatakṣa śūraḥ śavasā

bhurna kratubhirmātariśvā

vajraṃ yaścakre suhanāya dasyave hirīmaśo hirīmān

arutahanuradbhutaṃ na raja


ava no vṛjinā śiśīhy ṛcā vanemānṛcaḥ

nābrahmā yajñaṛdhagh joṣati tve

ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman

sajūrnāvaṃ svayaśasaṃ sacāyo

riye te pṛśnirupasecanī bhūcchriye darvirarepāḥ


yayā sve pātre siñcasa ut

śataṃ vā yadasurya prati tvā sumitra itthāstaud durmitraitthāstau

āvo yad dasyuhatye kutsaputraṃ prāvo yaddasyuhatye kutsavatsam
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 105