Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 108

Rig Veda Book 10. Hymn 108

Rig Veda Book 10 Hymn 108

किमिछन्ती सरमा परेदमानड दूरे हयध्वा जगुरिःपराचैः

कास्मेहितिः का परितक्म्यासीत कथं रसायातरः पयांसि

इन्द्रस्य दूतीरिषिता चरामि मह इछन्ती पणयो निधीन्वः

अतिष्कदो भियसा तन न आवत तथा रसाया अतरम्पयांसि

कीद्रंं इन्द्रः सरमे का दर्शीका यस्येदं दूतीरसरः पराकात

आ च गछान मित्रमेना दधामाथागवां गोपतिर्नो भवाति

नाहं तं वेद दभ्यं दभत स यस्येदं दूतीरसरं पराकात

न तं गूहन्ति सरवतो गभीरा हतािन्द्रेण पणयः शयध्वे

इमा गावः सरमे या ऐछः परि दिवो अन्तान सुभगेपतन्ती

कस्त एना अव सर्जादयुध्व्युतास्माकमायुधासन्ति तिग्मा

असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः

अध्र्ष्टो व एतवा अस्तु पन्था बर्हस्पतिर्व उभया नम्र्ळात

अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्य्र्ष्टः

रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ

एह गमन्न्र्षयः सोमशिता अयास्यो अङगिरसो नवग्वाः

त एतमूर्वं वि भजन्त गोनामथैतद वचः पणयोवमन्नित

एवा च तवं सरम आजगन्थ परबाधिता सहसा दैव्येन

सवसारं तवा कर्णवै मा पुनर्गा अप ते गवां सुभगेभजाम

नाहं वेद भरात्र्त्वं नो सवस्र्त्वमिन्द्रो विदुरङगिरसश्च घोराः

गोकामा मे अछदयन यदायमपात इत पणयोवरीयः

दूरमित पणयो वरीय उद गावो यन्तु मिनतीरतेन

बर्हस्पतिर्या अविन्दन निगूळाः सोमो गरावाण रषयश्च विप्राः


kimichantī saramā predamānaḍ dūre hyadhvā jaghuriḥparācaiḥ

kāsmehitiḥ kā paritakmyāsīt kathaṃ rasāyāataraḥ payāṃsi

indrasya dūtīriṣitā carāmi maha ichantī paṇayo nidhīnvaḥ

atiṣkado bhiyasā tan na āvat tathā rasāyā atarampayāṃsi

kīdṛṃṃ indraḥ sarame kā dṛśīkā yasyedaṃ dūtīrasaraḥ parākāt

ā ca ghachān mitramenā dadhāmāthāghavāṃ ghopatirno bhavāti

nāhaṃ taṃ veda dabhyaṃ dabhat sa yasyedaṃ dūtīrasaraṃ parākāt

na taṃ ghūhanti sravato ghabhīrā hatāindreṇa paṇayaḥ śayadhve

imā ghāvaḥ sarame yā aichaḥ pari divo antān subhaghepatantī

kasta enā ava sṛjādayudhvyutāsmākamāyudhāsanti tighmā

asenyā vaḥ paṇayo vacāṃsyaniṣavyāstanvaḥ santu pāpīḥ


adhṛṣṭo va etavā astu panthā bṛhaspatirva ubhayā namṛḷāt

ayaṃ nidhiḥ sarame adribudhno ghobhiraśvebhirvasubhirnyṛṣṭaḥ

rakṣanti taṃ paṇayo ye sughopā reku padamalakamā jaghantha

eha ghamannṛṣayaḥ somaśitā ayāsyo aṅghiraso navaghvāḥ


ta etamūrvaṃ vi bhajanta ghonāmathaitad vacaḥ paṇayovamannit

evā ca tvaṃ sarama ājaghantha prabādhitā sahasā daivyena

svasāraṃ tvā kṛṇavai mā punarghā apa te ghavāṃ subhaghebhajāma

nāhaṃ veda bhrātṛtvaṃ no svasṛtvamindro viduraṅghirasaśca ghorāḥ


ghokāmā me achadayan yadāyamapāta ita paṇayovarīya


dūramita paṇayo varīya ud ghāvo yantu minatīrtena

bṛhaspatiryā avindan nighūḷāḥ somo ghrāvāṇa ṛṣayaśca viprāḥ
the earth's interior| the earth's interior
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 108