Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 112

Rig Veda Book 10. Hymn 112

Rig Veda Book 10 Hymn 112

इन्द्र पिब परतिकामं सुतस्य परातःसावस्तव हिपूर्वपीतिः

हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष टेवीर्या पर बरवाम

यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि

तूयमा ते हरयः पर दरवन्तु येभिर्यासि वर्षभिर्मन्दमानः

हरित्वता वर्चसा सूर्यस्य शरेष्ठै रूपैस्तन्वंस्पर्शयस्व

अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनोमादयस्वा निषद्य

यस्य तयत ते महिमानं मदेष्विमे मही रोदसीनाविविक्ताम

तदोक आ हरिभिरिन्द्र युक्तैः परियेभिर्याहि परियमन्नमछ

यस्य शश्वत पपिवानिन्द्र शत्रूननानुक्र्त्या रण्याचकर्थ

स ते पुरन्धिं तविषीमियर्ति स ते मदायसुत इन्द्र सोमः

इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो

पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्तिदेवाः

वि हि तवामिन्द्र पुरुधा जनासो हितप्रयसो वर्षभह्वयन्ते

अस्माकं ते मधुमत्तमानीमा भुवन सवना तेषुहर्य

पर त इन्द्र पूर्व्याणि पर नूनं वीर्या वोचं परथमाक्र्तानि

सतीनमन्युरश्रथायो अद्रिं सुवेदनामक्र्णोर्ब्रह्मणे गाम

नि षु सीद गणपते गणेषु तवामाहुर्विप्रतमंकवीनाम

न रते तवत करियते किं चनारे महामर्कंमघवञ्चित्रमर्च

अभिख्या नो मघवन नाधमानान सखे बोधि वसुपतेसखीनाम

रणं कर्धि रणक्र्त सत्यशुष्माभक्ते चिदाभजा राये अस्मान


indra piba pratikāmaṃ sutasya prātaḥsāvastava hipūrvapītiḥ

harṣasva hantave śūra śatrūnukthebhiṣ ṭevīryā pra bravāma

yaste ratho manaso javīyānendra tena somapeyāya yāhi

tūyamā te harayaḥ pra dravantu yebhiryāsi vṛṣabhirmandamāna


haritvatā varcasā sūryasya śreṣṭhai rūpaistanvaṃsparśayasva

asmābhirindra sakhibhirhuvānaḥ sadhrīcīnomādayasvā niṣadya

yasya tyat te mahimānaṃ madeṣvime mahī rodasīnāviviktām

tadoka ā haribhirindra yuktaiḥ priyebhiryāhi priyamannamacha

yasya śaśvat papivānindra śatrūnanānukṛtyā raṇyācakartha

sa te purandhiṃ taviṣīmiyarti sa te madāyasuta indra soma


idaṃ te pātraṃ sanavittamindra pibā somamenā śatakrato

pūrṇa āhāvo madirasya madhvo yaṃ viśva idabhiharyantidevāḥ


vi hi tvāmindra purudhā janāso hitaprayaso vṛṣabhahvayante

asmākaṃ te madhumattamānīmā bhuvan savanā teṣuharya

pra ta indra pūrvyāṇi pra nūnaṃ vīryā vocaṃ prathamākṛtāni

satīnamanyuraśrathāyo adriṃ suvedanāmakṛṇorbrahmaṇe ghām

ni ṣu sīda ghaṇapate ghaṇeṣu tvāmāhurvipratamaṃkavīnām

na ṛte tvat kriyate kiṃ canāre mahāmarkaṃmaghavañcitramarca

abhikhyā no maghavan nādhamānān sakhe bodhi vasupatesakhīnām

raṇaṃ kṛdhi raṇakṛt satyaśuṣmābhakte cidābhajā rāye asmān
proverbs chapter ten| proverbs chapter ten
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 112