Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 113

Rig Veda Book 10. Hymn 113

Rig Veda Book 10 Hymn 113

तमस्य दयावाप्र्थिवी सचेतसा विश्वेभिर्देवैरनुशुष्ममावताम

यदैत कर्ण्वानो महिमानमिन्द्रियम्पीत्वी सोमस्य करतुमानवर्धत

तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान मधुनोवि रप्शते

देवेभिरिन्द्रो मघवा सयावभिर्व्र्त्रंजघन्वानभवद वरेण्यः

वर्त्रेण यदहिना बिभ्रदायुधा समस्थिथा युधयेशंसमाविदे

विश्वे ते अत्र मरुतः सह तमनावर्धन्नुग्र महिमानमिन्द्रियम

जज्ञान एव वयबाधत सप्र्धः परापश्यद वीरो अभिपौंस्यं रणम

अव्र्श्चदद्रिमव सस्यदः सर्जदस्तभ्नान नाकं सवपस्यया पर्थुम

आदिन्द्रः सत्रा तविषीरपत्यत वरीयो दयावाप्र्थिवीबाधत

अवाभरद धर्षितो वज्रमायसं शेवं मित्रायवरुणाय दाशुषे

इन्द्रस्यात्र तविषीभ्यो विरप्शिन रघायतो अरंहयन्तमन्यवे

वर्त्रं यदुग्रो वयव्र्श्चदोजसापो बिभ्रतन्तमसा परीव्र्तम

या वीर्याणि परथमानि कर्त्वा महित्वेभिर्यतमानौसमीयतुः

धवान्तं तमो.अव दध्वसे हत इन्द्रो मह्नापूर्वहूतावपत्यत

विश्वे देवासो अध वर्ष्ण्यानि ते.अवर्धयन सोमवत्यावचस्यया

रद्धं वर्त्रमहिमिन्द्रस्य हन्मनाग्निर्नजम्भैस्त्र्ष्वन्नमावयत

भूरि दक्षेभिर्वचनेभिरकवभिः सख्येभिः सख्यानिप्र वोचत

इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शर्णुते दभीतये

तवं पुरूण्या भरा सवश्व्या येभिर्मंसै निवचनानिशंसन

सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्वियागाधमद्य


tamasya dyāvāpṛthivī sacetasā viśvebhirdevairanuśuṣmamāvatām

yadait kṛṇvāno mahimānamindriyampītvī somasya kratumānavardhata

tamasya viṣṇurmahimānamojasāṃśuṃ dadhanvān madhunovi rapśate

devebhirindro maghavā sayāvabhirvṛtraṃjaghanvānabhavad vareṇya


vṛtreṇa yadahinā bibhradāyudhā samasthithā yudhayeśaṃsamāvide

viśve te atra marutaḥ saha tmanāvardhannughra mahimānamindriyam

jajñāna eva vyabādhata spṛdhaḥ prāpaśyad vīro abhipauṃsyaṃ raṇam

avṛścadadrimava sasyadaḥ sṛjadastabhnān nākaṃ svapasyayā pṛthum

ādindraḥ satrā taviṣīrapatyata varīyo dyāvāpṛthivīabādhata

avābharad dhṛṣito vajramāyasaṃ śevaṃ mitrāyavaruṇāya dāśuṣe

indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayantamanyave

vṛtraṃ yadughro vyavṛścadojasāpo bibhratantamasā parīvṛtam

yā vīryāṇi prathamāni kartvā mahitvebhiryatamānausamīyatuḥ

dhvāntaṃ tamo.ava dadhvase hata indro mahnāpūrvahūtāvapatyata

viśve devāso adha vṛṣṇyāni te.avardhayan somavatyāvacasyayā

raddhaṃ vṛtramahimindrasya hanmanāghnirnajambhaistṛṣvannamāvayat

bhūri dakṣebhirvacanebhirkvabhiḥ sakhyebhiḥ sakhyānipra vocata

indro dhuniṃ ca cumuriṃ ca dambhayañchraddhāmanasyā śṛute dabhītaye

tvaṃ purūṇyā bharā svaśvyā yebhirmaṃsai nivacanāniśaṃsan

sughebhirviśvā duritā tarema vido ṣu ṇa urviyāghādhamadya
in the bible micah| in the bible micah
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 113