Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 114

Rig Veda Book 10. Hymn 114

Rig Veda Book 10 Hymn 114

घर्मा समन्ता तरिव्र्तं वयापतुस्तयोर्जुष्टिम्मातरिश्वा जगाम

दिवस पयो दिधिषाणा अवेषन विदुर्देवाः सहसामानमर्कम

तिस्रो देष्ट्राय निरतीरुपासते दीर्घश्रुतो वि हिजानन्ति वह्नयः

तासां नि चिक्युः कवयो निदानम्परेषु या गुह्येषु वरतेषु

चतुष्कपर्दा युवतिः सुपेशा घर्तप्रतीका वयुनानि वस्ते

तस्यां सुपर्णा वर्षणा नि षेदतुर्यत्र देवा दधिरेभागधेयम

एकः सुपर्णः स समुद्रमा विवेष स इदं विश्वम्भुवनं वि चष्टे

तं पाकेन मनसापश्यमन्तितस्तम्माता रेळि स उ रेळि मातरम

सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधाकल्पयन्ति

छन्दांसि च दधतो अध्वरेषु गरहान सोमस्यमिमते दवादश

षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि चदधत आद्वादशम

यज्ञं विमाय कवयो मनीषर्क्सामाभ्यां पर रथं वर्तयन्ति

चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा पर णयन्तिसप्त

आप्नानं तीर्थं क इह पर वोचद येन पथाप्रपिबन्ते सुतस्य

सहस्रधा पञ्चदशान्युक्था यावद दयावाप्र्थिवीतावदित तत

सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक

कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां परतिवाचं पपाद

कं रत्विजामष्टमं शूरमाहुर्हरीिन्द्रस्य नि चिकाय कः सवित

भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासोस्थुः

शरमस्य दायं वि भजन्त्येभ्यो यदा यमो भवतिहर्म्ये हितः


gharmā samantā trivṛtaṃ vyāpatustayorjuṣṭimmātariśvā jaghāma

divas payo didhiṣāṇā aveṣan vidurdevāḥ sahasāmānamarkam

tisro deṣṭrāya nirtīrupāsate dīrghaśruto vi hijānanti vahnayaḥ

tāsāṃ ni cikyuḥ kavayo nidānampareṣu yā ghuhyeṣu vrateṣu

catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste

tasyāṃ suparṇā vṛṣaṇā ni ṣedaturyatra devā dadhirebhāghadheyam

ekaḥ suparṇaḥ sa samudramā viveṣa sa idaṃ viśvambhuvanaṃ vi caṣṭe

taṃ pākena manasāpaśyamantitastammātā reḷi sa u reḷi mātaram

suparṇaṃ viprāḥ kavayo vacobhirekaṃ santaṃ bahudhākalpayanti

chandāṃsi ca dadhato adhvareṣu ghrahān somasyamimate dvādaśa

aṭtriṃśāṃca caturaḥ kalpayantaśchandāṃsi cadadhata ādvādaśam

yajñaṃ vimāya kavayo manīṣaṛksāmābhyāṃ pra rathaṃ vartayanti

caturdaśānye mahimāno asya taṃ dhīrā vācā pra ṇayantisapta

āpnānaṃ tīrthaṃ ka iha pra vocad yena pathāprapibante sutasya

sahasradhā pañcadaśānyukthā yāvad dyāvāpṛthivītāvadit tat

sahasradhā mahimānaḥ sahasraṃ yāvadbrahma viṣṭhitaṃ tāvatī vāk

kaśchandasāṃ yoghamā veda dhīraḥ ko dhiṣṇyāṃ prativācaṃ papāda

kaṃ ṛtvijāmaṣṭamaṃ śūramāhurharīindrasya ni cikāya kaḥ svit

bhūmyā antaṃ paryeke caranti rathasya dhūrṣu yuktāsoasthu

ramasya dāyaṃ vi bhajantyebhyo yadā yamo bhavatiharmye hitaḥ
book of oahspe| oahspe a
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 114