Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 115

Rig Veda Book 10. Hymn 115

Rig Veda Book 10 Hymn 115

चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येतिधातवे

अनूधा यदि जीजनदधा च नु ववक्ष सद्योमहि दूत्यं चरन

अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवतेभस्मना दता

अभिप्रमुरा जुह्वा सवध्वर इनो नप्रोथमानो यवसे वर्षा

तं वो विं न दरुषदं देवमन्धस इन्दुं परोथन्तम्प्रवपन्तमर्णवम

आसा वह्निं न शोचिषा विरप्शिनम्महिव्रतं न सरजन्तमध्वनः

वि यस्य ते जरयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः

आ रण्वासो युयुधयो न सत्वनं तरितंनशन्त पर शिषन्त इष्टये

स इदग्निः कन्व्वतमः कण्वसखार्यः परस्यान्तरस्यतरुषः

अग्निः पातु गर्णतो अग्निः सूरीनग्निर्ददातुतेषामवो नः

वाजिन्तमाय सह्यसे सुपित्र्य तर्षु चयवानो अनु जातवेदसे

अनुद्रे चिद यो धर्षता वरं सते महिन्तमाय धन्वनेदविष्यते

एवाग्निर्मर्तैः सह सूरिभिर्वसु षटवे सहसः सूनरोन्र्भिः

मित्रासो न ये सुधिता रतायवो दयावो न दयुम्नैरभि सन्ति मानुषान

ऊर्जो नपात सहसावन्निति तवोपस्तुतस्य वन्दते वर्षा वाक

तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरन्दधानाः

इति तवाग्ने वर्ष्टिहव्यस्य पुत्रा उपस्तुतास रषयो.अवोचन

तांश्च पाहि गर्णतश्च सूरीन वषड वषळ इत्यूर्ध्वासो अनक्षन नमो नम इत्यूर्ध्वासो अनक्षन


citra icchiśostaruṇasya vakṣatho na yo mātarāvapyetidhātave

anūdhā yadi jījanadadhā ca nu vavakṣa sadyomahi dūtyaṃ caran

aghnirha nāma dhāyi dannapastamaḥ saṃ yo vanā yuvatebhasmanā datā

abhipramurā juhvā svadhvara ino naprothamāno yavase vṛṣā


taṃ vo viṃ na druṣadaṃ devamandhasa induṃ prothantampravapantamarṇavam

āsā vahniṃ na śociṣā virapśinammahivrataṃ na sarajantamadhvana


vi yasya te jrayasānasyājara dhakṣorna vātāḥ pari santyacyutāḥ

ā
raṇvāso yuyudhayo na satvanaṃ tritaṃnaśanta pra śiṣanta iṣṭaye

sa idaghniḥ kanvvatamaḥ kaṇvasakhāryaḥ parasyāntarasyataruṣaḥ

aghniḥ pātu ghṛṇato aghniḥ sūrīnaghnirdadātuteṣāmavo na


vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase

anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvanedaviṣyate

evāghnirmartaiḥ saha sūribhirvasu ṣṭave sahasaḥ sūnaronṛbhiḥ

mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnairabhi santi mānuṣān

ūrjo napāt sahasāvanniti tvopastutasya vandate vṛṣā vāk

tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ pratarandadhānāḥ


iti tvāghne vṛṣṭihavyasya putrā upastutāsa ṛṣayo.avocan

tāṃśca pāhi ghṛṇataśca sūrīn vaṣaḍ vaṣaḷ ityūrdhvāso anakṣan namo nama ityūrdhvāso anakṣan
of gods and men part 3| part time sorcere
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 115