Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 116

Rig Veda Book 10. Hymn 116

Rig Veda Book 10 Hymn 116

पिबा सोमं महत इन्द्रियाय पिबा वर्त्राय हन्तवेशविष्ठ

पिब राये शवसे हूयमानः पिब मध्वस्त्र्पदिन्द्रा वर्षस्व

अस्य पिब कषुमतः परस्थितस्येन्द्र सोमस्य वरमासुतश्य

सवस्तिदा मनसा मादयस्वार्वाचीनो रेवतेसौभगाय

ममत्तु तवा दिव्यः सोम इन्द्र ममत्तु यः सूयतेपार्थिवेषु

ममत्तु येन वरिवश्चकर्थ ममत्तु येननिरिणासि शत्रून

आ दविबर्हा अमिनो यात्विन्द्रो वर्षा हरिभ्यां परिषिक्तमन्धः

गव्या सुतस्य परभ्र्तस्य मध्वः सत्रा खेदामरुशहा वर्षस्व

नि तिग्मानि भराशयन भराश्यान्यव सथिरा तनुहियातुजूनाम

उग्राय ते सहो बलं ददामि परतीत्याशत्रून विगदेषु वर्श्च

वयर्य इन्द्र तनुहि शरवांस्योज सथिरेव धन्वनोऽभिमातीः

अस्मद्र्यग वाव्र्धानः सहोभिरनिभ्र्ष्टस्तन्वं वाव्र्धस्व

इदं हविर्मघवन तुभ्यं रातं परति सम्राळ अह्र्णानोग्र्भाय

तुभ्यं सुतो मघवन तुभ्यं पक्वो.अद्धीन्द्र पिबच परस्थितस्य

अद्धीदिन्द्र परस्थितेमा हवींषि चनो दधिष्व पचतोतसोमम

परयस्वन्तः परति हर्यामसि तवा सत्याः सन्तुयजमानस्य कामाः

परेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव परेरयंनावमर्कैः

अया इव परि चरन्ति देवा ये अस्मभ्यन्धनदा उद्भिदश्च


pibā somaṃ mahata indriyāya pibā vṛtrāya hantaveśaviṣṭha

piba rāye śavase hūyamānaḥ piba madhvastṛpadindrā vṛṣasva

asya piba kṣumataḥ prasthitasyendra somasya varamāsutaśya

svastidā manasā mādayasvārvācīno revatesaubhaghāya

mamattu tvā divyaḥ soma indra mamattu yaḥ sūyatepārthiveṣu

mamattu yena varivaścakartha mamattu yenaniriṇāsi śatrūn

ā
dvibarhā amino yātvindro vṛṣā haribhyāṃ pariṣiktamandhaḥ

ghavyā sutasya prabhṛtasya madhvaḥ satrā khedāmaruśahā vṛṣasva

ni tighmāni bhrāśayan bhrāśyānyava sthirā tanuhiyātujūnām

ughrāya te saho balaṃ dadāmi pratītyāśatrūn vighadeṣu vṛśca

vyarya indra tanuhi śravāṃsyoja sthireva dhanvano'bhimātīḥ


asmadryagh vāvṛdhānaḥ sahobhiranibhṛṣṭastanvaṃ vāvṛdhasva

idaṃ havirmaghavan tubhyaṃ rātaṃ prati samrāḷ ahṛṇānoghṛbhāya

tubhyaṃ suto maghavan tubhyaṃ pakvo.addhīndra pibaca prasthitasya

addhīdindra prasthitemā havīṃṣi cano dadhiṣva pacatotasomam

prayasvantaḥ prati haryāmasi tvā satyāḥ santuyajamānasya kāmāḥ


prendrāghnibhyāṃ suvacasyāmiyarmi sindhāviva prerayaṃnāvamarkaiḥ

ayā iva pari caranti devā ye asmabhyandhanadā udbhidaśca
earthly celtic paradise| epidaurus earthly paradise
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 116