Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 118

Rig Veda Book 10. Hymn 118

Rig Veda Book 10 Hymn 118

अग्ने हंसि नयत्रिणं दीद्यन मर्त्येष्वा

सवे कषयेशुचिव्रत

उत तिष्ठसि सवाहुतो घर्तानि परति मोदसे

यत तवा सरुचःसमस्थिरन

स आहुतो वि रोचते.अग्निरीळेन्यो गिरा

सरुचा परतीकमज्यते

घर्तेनाग्निः समज्यते मधुप्रतीक आहुतः

रोचमानोविभावसुः

जरमाणः समिध्यसे देवेभ्यो हव्यवाहन

तं तवा हवन्तमर्त्याः

तं मर्ता अमर्त्यं घर्तेनाग्निं सपर्यत

अदाभ्यंग्र्हपतिम

अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह

गोपा रतस्यदीदिहि

स तवमग्ने परतीकेन परत्योष यातुधान्यः

उरुक्षयेषुदीद्यत

तं तवा गीर्भिरुरुक्षया हव्यवाहं समीधिरे

यजिष्ठं मानुषे जने


aghne haṃsi nyatriṇaṃ dīdyan martyeṣvā

sve kṣayeśucivrata

ut tiṣṭhasi svāhuto ghṛtāni prati modase

yat tvā srucaḥsamasthiran

sa āhuto vi rocate.aghnirīḷenyo ghirā

srucā pratīkamajyate

ghṛtenāghniḥ samajyate madhupratīka āhutaḥ

rocamānovibhāvasu


jaramāṇaḥ samidhyase devebhyo havyavāhana

taṃ tvā havantamartyāḥ


taṃ martā amartyaṃ ghṛtenāghniṃ saparyata

adābhyaṃghṛhapatim

adābhyena śociṣāghne rakṣastvaṃ daha

ghopā ṛtasyadīdihi

sa tvamaghne pratīkena pratyoṣa yātudhānyaḥ

urukṣayeṣudīdyat

taṃ tvā ghīrbhirurukṣayā havyavāhaṃ samīdhire

yajiṣṭhaṃ mānuṣe jane
liber chanokh| liber cheth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 118