Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 119

Rig Veda Book 10. Hymn 119

Rig Veda Book 10 Hymn 119

इति वा इति मे मनो गामश्वं सनुयामिति

कुवित्सोमस्यापामिति

पर वाता इव दोधत उन मा पीता अयंसत

कुवित...

उन मा पीता अयंसत रथमश्वा इवाशवः

कुवित...

उप मा मतिरस्थित वाश्रा पुत्रमिव परियम

कुवित...

अहं तष्टेव वन्धुरं पर्यचामि हर्दा मतिम

कुवित...

नहि मे अक्षिपच्चनाछान्त्सुः पञ्च कर्ष्टयः

कुवित...

नहि मे रोदसी उभे अन्यं पक्षं चन परति

कुवित...

अभि दयां महिना भुवमभीमां पर्थिवीं महीम

कुवित...

हन्ताहं पर्थिवीमिमां नि दधानीह वेह वा

कुवित...

ओषमित पर्थिवीमहं जङघनानीह वेह वा

कुवित...

दिवि मे अन्यः पक्षो.अधो अन्यमचीक्र्षम

कुवित...

अहमस्मि महामहो.अभिनभ्यमुदीषितः

कुवित...

गर्हो याम्यरंक्र्तो देवेभ्यो हव्यवाहनः

कुवित...


iti vā iti me mano ghāmaśvaṃ sanuyāmiti

kuvitsomasyāpāmiti

pra vātā iva dodhata un mā pītā ayaṃsata

kuvit...


un mā pītā ayaṃsata rathamaśvā ivāśavaḥ

kuvit...


upa mā matirasthita vāśrā putramiva priyam

kuvit...


ahaṃ taṣṭeva vandhuraṃ paryacāmi hṛdā matim

kuvit...


nahi me akṣipaccanāchāntsuḥ pañca kṛṣṭayaḥ

kuvit...


nahi me rodasī ubhe anyaṃ pakṣaṃ cana prati

kuvit...


abhi dyāṃ mahinā bhuvamabhīmāṃ pṛthivīṃ mahīm

kuvit...


hantāhaṃ pṛthivīmimāṃ ni dadhānīha veha vā

kuvit...


oṣamit pṛthivīmahaṃ jaṅghanānīha veha vā

kuvit...


divi me anyaḥ pakṣo.adho anyamacīkṛṣam

kuvit...


ahamasmi mahāmaho.abhinabhyamudīṣitaḥ

kuvit...


ghṛho yāmyaraṃkṛto devebhyo havyavāhanaḥ

kuvit...
canon part xl1| canon part xl1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 119