Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 128

Rig Veda Book 10. Hymn 128

Rig Veda Book 10 Hymn 128

ममाग्ने वर्चो विहवेष्वस्तु वयं तवेन्धानास्तन्वम्पुषेम

मह्यं नमन्तां परदिशश्चतस्रस्त्वयाध्यक्षेणप्र्तना जयेम

मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः

ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतांकामे अस्मिन

मयि देवा दरविणमा यजन्तां मय्याशीरस्तु मयिदेवहूतिः

दैव्या होतारो वनुषन्त पूर्वे.अरिष्टाःस्याम तन्वा सुवीराः

मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु

एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधिवोचता नः

देवीः षळ उर्वीरुरु नः कर्णोत विश्वे देवास इहवीरयध्वम

मा हास्महि परजया मा तनूभिर्मा रधामद्विषते सोम राजन

अग्ने मन्युं परतिनुदन परेषामदब्धो गोपाः परि पाहि नस्त्वम

परत्यञ्चो यन्तु निगुतः पुनस्ते.अमैषां चित्तम्प्रबुधां वि नेशत

धाता धातॄणां भुवनस्य यस पतिर्देवं तरातारमभिमातिषाहम

इमं यज्ञमश्विनोभा बर्हस्पतिर्देवाः पान्तु यजमानं नयर्थात

उरुव्यचा नो महिषः शर्म यंसदस्मिन हवे पुरुहूतःपुरुक्षुः

स नः परजायै हर्यश्व मर्ळयेन्द्र मा नोरीरिषो मा परा दाः

ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहेतान

वसवो रुद्रा आदित्या उपरिस्प्र्शं मोग्रं चेत्तारमधिराजमक्रन


mamāghne varco vihaveṣvastu vayaṃ tvendhānāstanvampuṣema

mahyaṃ namantāṃ pradiśaścatasrastvayādhyakṣeṇapṛtanā jayema

mama devā vihave santu sarva indravanto maruto viṣṇuraghniḥ

mamāntarikṣamurulokamastu mahyaṃ vātaḥ pavatāṃkāme asmin

mayi devā draviṇamā yajantāṃ mayyāśīrastu mayidevahūtiḥ

daivyā hotāro vanuṣanta pūrve.ariṣṭāsyāma tanvā suvīrāḥ


mahyaṃ yajantu mama yāni havyākūtiḥ satyā manaso me astu

eno mā ni ghāṃ katamaccanāhaṃ viśve devāso adhivocatā na


devīḥ ṣaḷ urvīruru naḥ kṛṇota viśve devāsa ihavīrayadhvam

mā hāsmahi prajayā mā tanūbhirmā radhāmadviṣate soma rājan

aghne manyuṃ pratinudan pareṣāmadabdho ghopāḥ pari pāhi nastvam

pratyañco yantu nighutaḥ punaste.amaiṣāṃ cittamprabudhāṃ vi neśat

dhātā dhātṝṇāṃ bhuvanasya yas patirdevaṃ trātāramabhimātiṣāham

imaṃ yajñamaśvinobhā bṛhaspatirdevāḥ pāntu yajamānaṃ nyarthāt

uruvyacā no mahiṣaḥ śarma yaṃsadasmin have puruhūtaḥpurukṣuḥ

sa naḥ prajāyai haryaśva mṛḷayendra mā norīriṣo mā parā dāḥ


ye naḥ sapatnā apa te bhavantvindrāghnibhyāmava bādhāmahetān

vasavo rudrā ādityā uparispṛśaṃ moghraṃ cettāramadhirājamakran
the bonesetter's daughter chapter 5| the bonesetter's daughter chapter 5
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 128