Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 129

Rig Veda Book 10. Hymn 129

Rig Veda Book 10 Hymn 129

नासदासीन नो सदासीत तदानीं नासीद रजो नो वयोमापरो यत

किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद गहनं गभीरम

न मर्त्युरासीदम्र्तं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः

आनीदवातं सवधया तदेकं तस्माद्धान्यन न परः किं चनास

तम आसीत तमसा गूळमग्रे.अप्रकेतं सलिलं सर्वमािदम

तुछ्येनाभ्वपिहितं यदासीत तपसस्तन्महिनाजायतैकम

कामस्तदग्रे समवर्तताधि मनसो रेतः परथमं यदासीत

सतो बन्धुमसति निरविन्दन हर्दि परतीष्याकवयो मनीषा

तिरश्चीनो विततो रश्मिरेषामधः सविदासी.अ.अ.अत

रेतोधाासन महिमान आसन सवधा अवस्तात परयतिः परस्तात

को अद्धा वेद क इह पर वोचत कुत आजाता कुत इयंविस्र्ष्टिः

अर्वाग देवा अस्य विसर्जनेनाथा को वेद यताबभूव

इयं विस्र्ष्टिर्यत आबभूव यदि वा दधे यदि वा न

यो अस्याध्यक्षः परमे वयोमन सो अङग वेद यदि वा नवेद


nāsadāsīn no sadāsīt tadānīṃ nāsīd rajo no vyomāparo yat

kimāvarīvaḥ kuha kasya śarmannambhaḥ kimāsīd ghahanaṃ ghabhīram

na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahna āsītpraketa

nīdavātaṃ svadhayā tadekaṃ tasmāddhānyan na paraḥ kiṃ canāsa

tama āsīt tamasā ghūḷamaghre.apraketaṃ salilaṃ sarvamāidam

tuchyenābhvapihitaṃ yadāsīt tapasastanmahinājāyataikam

kāmastadaghre samavartatādhi manaso retaḥ prathamaṃ yadāsīt

sato bandhumasati niravindan hṛdi pratīṣyākavayo manīṣā


tiraścīno vitato raśmireṣāmadhaḥ svidāsī.a.a.at

retodhāāsan mahimāna āsan svadhā avastāt prayatiḥ parastāt

ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃvisṛṣṭiḥ

arvāgh devā asya visarjanenāthā ko veda yataābabhūva

iyaṃ visṛṣṭiryata ābabhūva yadi vā dadhe yadi vā na

yo asyādhyakṣaḥ parame vyoman so aṅgha veda yadi vā naveda
clinical nurse specialist king college| king kong return of the king
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 129