Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 130

Rig Veda Book 10. Hymn 130

Rig Veda Book 10 Hymn 130

यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः

इमे वयन्ति पितरो य आययुः पर वयाप वयेत्यासते तते

पुमानेनं तनुत उत कर्णत्ति पुमान वि तत्ने अधि नाकेस्मिन

इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे

कासीत परमा परतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत

छन्दः किमासीत परौगं किमुक्थंयद देवा देवमयजन्त विश्वे

अग्नेर्गायत्र्यभवत सयुग्वोष्णिहया सविता सं बभूव

अनुष्टुभा सोम उक्थैर्महस्वान बर्हस्पतेर्ब्र्हती वाचमावत

विराण मित्रावरुणयोरभिश्रीरिन्द्रस्य तरिष्टुब इहभागो अह्नः

विश्वान देवाञ जगत्या विवेश तेनचाक्ळिप्र रषयो मनुष्याः

चाक्ळिप्रे तेन रषयो मनुष्या यज्ञे जाते पितरो नःपुराणे

पश्यन मन्ये मनसा चक्षसा तान य इमंयज्ञमयजन्त पूर्वे

सहस्तोमाः सहछन्दस आव्र्तः सहप्रमा रषयः सप्तदैव्याः

पूर्वेषां पन्थामनुद्र्श्य धीरा अन्वालेभिरेरथ्यो न रश्मीन


yo yajño viśvatastantubhistata ekaśataṃ devakarmebhirāyataḥ

ime vayanti pitaro ya āyayuḥ pra vayāpa vayetyāsate tate

pumānenaṃ tanuta ut kṛṇatti pumān vi tatne adhi nākeasmin

ime mayūkhā upa sedurū sadaḥ sāmāni cakrustasarāṇyotave

kāsīt pramā pratimā kiṃ nidānamājyaṃ kimāsītparidhiḥ ka āsīt

chandaḥ kimāsīt praughaṃ kimukthaṃyad devā devamayajanta viśve

aghnerghāyatryabhavat sayughvoṣṇihayā savitā saṃ babhūva

anuṣṭubhā soma ukthairmahasvān bṛhaspaterbṛhatī vācamāvat

virāṇ mitrāvaruṇayorabhiśrīrindrasya triṣṭub ihabhāgho ahnaḥ

viśvān devāñ jaghatyā viveśa tenacākḷipra ṛṣayo manuṣyāḥ


cākḷipre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥpurāṇe

paśyan manye manasā cakṣasā tān ya imaṃyajñamayajanta pūrve

sahastomāḥ sahachandasa āvṛtaḥ sahapramā ṛṣayaḥ saptadaivyāḥ


pūrveṣāṃ panthāmanudṛśya dhīrā anvālebhirerathyo na raśmīn
goddess indra| goddess hymn
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 130