Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 132

Rig Veda Book 10. Hymn 132

Rig Veda Book 10 Hymn 132

ईजानमिद दयौर्गूर्तावसुरीजानं भूमिरभिप्रभूषणि

ईजानं देवावश्विनावभि सुम्नैरवर्धताम

ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वतायजामसि

युवोः कराणाय सख्यैरभि षयाम रक्षसः

अधा चिन नु यद दिधिषामहे वामभि परियं रेक्णःपत्यमानाः

दद्वान वा यत पुष्यति रेक्णः सं वारन्नकिरस्य मघानि

असावन्यो असुर सूयत दयौस्त्वं विश्वेषां वरुणासिराजा

मूर्धा रथस्य चाकन नैतावतैनसान्तकध्रुक

अस्मिन सवेतच्छकपूत एनो हिते मित्रे निगतान हन्ति वीरान

अवोर्वा यद धात तनूष्ववः परियासु यज्ञियास्वर्वा

युवोर्हि मातादितिर्विचेतसा दयौर्न भूमिः पयसापुपूतनि

अव परिया दिदिष्टन सूरो निनिक्त रश्मिभिः

युवं हयप्नराजावसीदतं तिष्ठद रथं नधूर्षदं वनर्षदम

ता नः कणूकयन्तीर्न्र्मेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः

jānamid dyaurghūrtāvasurījānaṃ bhūmirabhiprabhūṣaṇi

ījānaṃ devāvaśvināvabhi sumnairavardhatām

tā vāṃ mitrāvaruṇā dhārayatkṣitī suṣumneṣitatvatāyajāmasi

yuvoḥ krāṇāya sakhyairabhi ṣyāma rakṣasa


adhā cin nu yad didhiṣāmahe vāmabhi priyaṃ rekṇaḥpatyamānāḥ


dadvān vā yat puṣyati rekṇaḥ saṃ vārannakirasya maghāni

asāvanyo asura sūyata dyaustvaṃ viśveṣāṃ varuṇāsirājā

mūrdhā rathasya cākan naitāvatainasāntakadhruk

asmin svetacchakapūta eno hite mitre nighatān hanti vīrān

avorvā yad dhāt tanūṣvavaḥ priyāsu yajñiyāsvarvā

yuvorhi mātāditirvicetasā dyaurna bhūmiḥ payasāpupūtani

ava priyā didiṣṭana sūro ninikta raśmibhi


yuvaṃ hyapnarājāvasīdataṃ tiṣṭhad rathaṃ nadhūrṣadaṃ vanarṣadam

tā naḥ kaṇūkayantīrnṛmedhastatre aṃhasaḥ sumedhastatre aṃhasaḥ
worship of priapu| worship of priapu
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 132