Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 136

Rig Veda Book 10. Hymn 136

Rig Veda Book 10 Hymn 136

केश्यग्निं केशी विषं केशी बिभर्ति रोदसी

केशीविश्वं सवर्द्र्शे केशीदं जयोतिरुच्यते

मुनयो वातरशनाः पिशङगा वसते मला

वातस्यानुध्राजिं यन्ति यद देवासो अविक्षत

उन्मदिता मौनेयन वाताना तस्थिमा वयम

शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ

अन्तरिक्षेण पतति विश्वा रूपावचाकशत

मुनिर्देवस्य-देवस्य सौक्र्त्याय सखा हितः

वातस्याश्वो वायोः सखाथो देवेषितो मुनिः

उभौसमुद्रावा कषेति यश्च पूर्व उतापरः

अप्सरसां गन्धर्वाणां मर्गाणां चरणे चरन

केशीकेतस्य विद्वान सखा सवादुर्मदिन्तमः

वायुरस्मा उपामन्थत पिनष्टि समा कुनन्नमा

केशीविषस्य पात्रेण यद रुद्रेणापिबत सह


keśyaghniṃ keśī viṣaṃ keśī bibharti rodasī

keśīviśvaṃ svardṛśe keśīdaṃ jyotirucyate

munayo vātaraśanāḥ piśaṅghā vasate malā

vātasyānudhrājiṃ yanti yad devāso avikṣata

unmaditā mauneyana vātānā tasthimā vayam

śarīredasmākaṃ yūyaṃ martāso abhi paśyatha

antarikṣeṇa patati viśvā rūpāvacākaśat

munirdevasya-devasya saukṛtyāya sakhā hita


vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ

ubhausamudrāvā kṣeti yaśca pūrva utāpara


apsarasāṃ ghandharvāṇāṃ mṛghāṇāṃ caraṇe caran

keśīketasya vidvān sakhā svādurmadintama


vāyurasmā upāmanthat pinaṣṭi smā kunannamā

keśīviṣasya pātreṇa yad rudreṇāpibat saha
buddha buddha life pocket figure| buddha doctrine
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 136