Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 137

Rig Veda Book 10. Hymn 137

Rig Veda Book 10 Hymn 137

उत देवा अवहितं देवा उन नयथा पुनः

उतागश्चक्रुषं देवा देवा जीवयथा पुनः

दवाविमौ वातौ वात आ सिन्धोरा परावतः

दक्षन्ते अन्य आ वातु परान्यो वातु यद रपः

आ वात वाहि भेषजं वि वात वाहि यद रपः

तवं हिविश्वभेषजो देवानां दूत ईयसे

आ तवागमं शन्तातिभिरथो अरिष्टतातिभिः

दक्षन्ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते

तरायन्तामिह देवास्त्रायतां मरुतां गणः

तरायन्तां विश्वा भूतानि यथायमरपा असत

आप इद वा उ भेषजीरापो अमीवचातनीः

आपःसर्वस्य भेषजीस्तास्ते कर्ण्वन्तु भेषजम

हस्ताभ्यां दशशाखा भयां जिह्वा वाचः पुरोगवी

अनामयित्नुभ्यां तवा तभ्यां तवोप सप्र्शामसि


uta devā avahitaṃ devā un nayathā punaḥ

utāghaścakruṣaṃ devā devā jīvayathā puna


dvāvimau vātau vāta ā sindhorā parāvataḥ

dakṣante anya ā vātu parānyo vātu yad rapa

ā
vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ

tvaṃ hiviśvabheṣajo devānāṃ dūta īyase

ā
tvāghamaṃ śantātibhiratho ariṣṭatātibhiḥ

dakṣante bhadramābhārṣaṃ parā yakṣmaṃ suvāmi te

trāyantāmiha devāstrāyatāṃ marutāṃ ghaṇaḥ

trāyantāṃ viśvā bhūtāni yathāyamarapā asat

āpa id vā u bheṣajīrāpo amīvacātanīḥ

paḥsarvasya bheṣajīstāste kṛṇvantu bheṣajam

hastābhyāṃ daśaśākhā bhyāṃ jihvā vācaḥ puroghavī

anāmayitnubhyāṃ tvā tabhyāṃ tvopa spṛśāmasi
proem org| how to figure significant figure
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 137