Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 14

Rig Veda Book 10. Hymn 14

Rig Veda Book 10 Hymn 14

परेयिवांसं परवतो महीरनु बहुभ्यः पन्थामनुपस्पशनम

वैवस्वतं संगमनं जनानां यमंराजानं हविषा दुवस्य

यमो नो गातुं परथमो विवेद नैष गव्यूतिरपभर्तवा उ

यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाःपथ्या अनु सवाः

मातली कव्यैर्यमो अङगिरोभिर्ब्र्हस्पतिरकवभिर्वाव्र्धानः

यांश्च देवा वाव्र्धुर्ये च देवांस्वाहान्ये सवधयान्ये मदन्ति

इमं यम परस्तरमा हि सीदाङगिरोभिः पित्र्भिःसंविदानः

आ तवा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व

अङगिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व

विवस्वन्तं हुवे यः पिता ते.अस्मिन यज्ञे बर्हिष्यानिषद्य

अङगिरसो नः पितरो नवग्वा अथर्वाणो भर्गवः सोम्यासः

तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसेस्याम

परेहि परेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरःपरेयुः

उभा राजाना सवधया मदन्ता यमं पश्यासिवरुणं च देवम

सं गछस्व पित्र्भिः सं यमेनेष्टापूर्तेन परमेव्योमन

हित्वायावद्यं पुनरस्तमेहि सं गछस्व तन्वासुवर्चाः

अपेत वीत वि च सर्पतातो.अस्मा एतं पितरो लोकमक्रन

अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै

अति दरव सारमेयौ शवानौ चतुरक्षौ शबलौ साधुनापथा

अथा पितॄन सुविदत्रानुपेहि यमेन ये सधमादम्मदन्ति

यौ ते शवानौ यम रक्षितारौ चतुरक्षौ पथिरक्षीन्र्चक्षसौ

ताभ्यामेनं परि देहि राजन सवस्ति चास्मानमीवं च धेहि

उरूणसावसुत्र्पा उदुम्बलौ यमस्य दूतौ चरतो जनाननु

तावस्मभ्यं दर्शये सूर्याय पुनर्दातामसुमद्येह भद्रम

यमाय सोमं सुनुत यमय जुहुता हविः

यमं ह यज्ञोगछत्यग्निदूतो अरंक्र्तः

यमाय घर्तवद धविर्जुहोत पर च तिष्ठत

स नोदेवेष्वा यमद दीर्घमायुः पर जीवसे

यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन

इदं नमर्षिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिक्र्द्भ्यः

तरिकद्रुकेभिः पतति षळ उर्वीरेकमिद बर्हत

तरिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता


pareyivāṃsaṃ pravato mahīranu bahubhyaḥ panthāmanupaspaśanam

vaivasvataṃ saṃghamanaṃ janānāṃ yamaṃrājānaṃ haviṣā duvasya

yamo no ghātuṃ prathamo viveda naiṣa ghavyūtirapabhartavā u

yatrā naḥ pūrve pitaraḥ pareyurenā jajñānāḥpathyā anu svāḥ


mātalī kavyairyamo aṅghirobhirbṛhaspatirkvabhirvāvṛdhānaḥ

yāṃśca devā vāvṛdhurye ca devāṃsvāhānye svadhayānye madanti

imaṃ yama prastaramā hi sīdāṅghirobhiḥ pitṛbhiḥsaṃvidāna

ā
tvā mantrāḥ kaviśastā vahantvenā rājanhaviṣā mādayasva

aṅghirobhirā ghahi yajñiyebhiryama vairūpairiha mādayasva

vivasvantaṃ huve yaḥ pitā te.asmin yajñe barhiṣyāniṣadya

aṅghiraso naḥ pitaro navaghvā atharvāṇo bhṛghavaḥ somyāsaḥ

teṣāṃ vayaṃ sumatau yajñiyānāmapi bhadre saumanasesyāma

prehi prehi pathibhiḥ pūrvyebhiryatrā naḥ pūrve pitaraḥpareyuḥ

ubhā rājānā svadhayā madantā yamaṃ paśyāsivaruṇaṃ ca devam

saṃ ghachasva pitṛbhiḥ saṃ yameneṣṭāpūrtena paramevyoman

hitvāyāvadyaṃ punarastamehi saṃ ghachasva tanvāsuvarcāḥ


apeta vīta vi ca sarpatāto.asmā etaṃ pitaro lokamakran

ahobhiradbhiraktubhirvyaktaṃ yamo dadātyavasānamasmai

ati drava sārameyau śvānau caturakṣau śabalau sādhunāpathā

athā pitṝn suvidatrānupehi yamena ye sadhamādammadanti

yau te śvānau yama rakṣitārau caturakṣau pathirakṣīnṛcakṣasau

tābhyāmenaṃ pari dehi rājan svasti cāsmāanamīvaṃ ca dhehi

urūṇasāvasutṛpā udumbalau yamasya dūtau carato janānanu

tāvasmabhyaṃ dṛśaye sūryāya punardātāmasumadyeha bhadram

yamāya somaṃ sunuta yamaya juhutā haviḥ

yamaṃ ha yajñoghachatyaghnidūto araṃkṛta


yamāya ghṛtavad dhavirjuhota pra ca tiṣṭhata

sa nodeveṣvā yamad dīrghamāyuḥ pra jīvase

yamāya madhumattamaṃ rājñe havyaṃ juhotana

idaṃ namaṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhya


trikadrukebhiḥ patati ṣaḷ urvīrekamid bṛhat

triṣṭubghāyatrī chandāṃsi sarvā tā yama āhitā
cottish english ballad| medieval english ballad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 14