Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 143

Rig Veda Book 10. Hymn 143

Rig Veda Book 10 Hymn 143

तयं चिदत्रिं रतजुरमर्थमश्वं न यातवे

कक्षिवन्तं यदी पुना रथं न कर्णुथो नवम

तयं चिदश्वं न वाजिनमरेणवो यमत्नत

दर्ळंग्रन्थिं न वि षयतमत्रिं यविष्ठमा रजः

नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः

अथा हि वां दिवो नरा पुन सतोमो न विशसे

चिते तद वां सुराधसा रातिः सुमतिरश्विना

आ यन्नः सदने पर्थौ समने पर्षथो नरा

युवं भुज्युं समुद्र आ रजसः पार ईङखितम

यातमछा पतत्रिभिर्नासत्या सातये कर्तम

आ वां सुम्नैः शम्यू इव मंहिष्ठा विश्ववेदसा

समस्मे भूषतं नरोत्सं न पिप्युषीरिषः


tyaṃ cidatriṃ ṛtajuramarthamaśvaṃ na yātave

kakṣivantaṃ yadī punā rathaṃ na kṛṇutho navam

tyaṃ cidaśvaṃ na vājinamareṇavo yamatnata

dṛḷaṃghranthiṃ na vi ṣyatamatriṃ yaviṣṭhamā raja


narā daṃsiṣṭhavatraye śubhrā siṣāsataṃ dhiyaḥ

athā hi vāṃ divo narā puna stomo na viśase

cite tad vāṃ surādhasā rātiḥ sumatiraśvinā

ā
yannaḥ sadane pṛthau samane parṣatho narā

yuvaṃ bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam

yātamachā patatribhirnāsatyā sātaye kṛtam

ā
vāṃ sumnaiḥ śamyū iva maṃhiṣṭhā viśvavedasā

samasme bhūṣataṃ narotsaṃ na pipyuṣīriṣaḥ
mhi luminant| taoist text
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 143