Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 144

Rig Veda Book 10. Hymn 144

Rig Veda Book 10 Hymn 144

अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते

दक्षो विश्वायुर्वेधसे

अयमस्मासु काव्य रभुर्वज्रो दास्वते

अयं बिभर्त्यूर्ध्वक्र्शनं मदं रभुर्न कर्त्व्यं मदम

घर्षुः शयेनाय कर्त्वन आसु सवासु वंसगः

अव दीधेदहीशुवः

यं सुपर्णः परावतः शयेनस्य पुत्र आभरत

शतचक्रं यो.अह्यो वर्तनिः

यं ते शयेनश्चारुमव्र्कं पदाभरदरुणं मानमन्धसः

एना वयो वि तार्यायुर्जीवस एना जागारबन्धुता

एवा तदिन्द्र इन्दुना देवेषु चिद धारयाते महि तयजः

करत्वा वयो वि तार्यायुः सुक्रतो करत्वायमस्मदासुतः


ayaṃ hi te amartya induratyo na patyate

dakṣo viśvāyurvedhase

ayamasmāsu kāvya ṛbhurvajro dāsvate

ayaṃ bibhartyūrdhvakṛśanaṃ madaṃ ṛbhurna kṛtvyaṃ madam

ghṛṣuḥ śyenāya kṛtvana āsu svāsu vaṃsaghaḥ

ava dīdhedahīśuva


yaṃ suparṇaḥ parāvataḥ śyenasya putra ābharat

śatacakraṃ yo.ahyo vartani


yaṃ te śyenaścārumavṛkaṃ padābharadaruṇaṃ mānamandhasaḥ

enā vayo vi tāryāyurjīvasa enā jāghārabandhutā

evā tadindra indunā deveṣu cid dhārayāte mahi tyajaḥ

kratvā vayo vi tāryāyuḥ sukrato kratvāyamasmadāsutaḥ
arcana coelestia bergquist| arcana coelestia bergquist
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 144