Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 145

Rig Veda Book 10. Hymn 145

Rig Veda Book 10 Hymn 145

इमां खनाम्योषधिं वीरुधं बलवत्तमाम

ययासपत्नीं बाधते यया संविन्दते पतिम

उत्तानपर्णे सुभगे देवजूते सहस्वति

सपत्नीं मे पराधम पतिं मे केवलं कुरु

उत्तराहमुत्तर उत्तरेदुत्तराभ्यः

अथा सपत्नी याममाधरा साधराभ्यः

नह्यस्या नाम गर्भ्णामि नो अस्मिन रमते जने

परामेवपरावतं सपत्नीं गमयामसि

अहमस्मि सहमानाथ तवमसि सासहिः

उभे सहस्वतीभूत्वी सपत्नीं मे सहावहै

उप ते.अधां सहमानामभि तवाधां सहीयसा

मामनुप्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु


imāṃ khanāmyoṣadhiṃ vīrudhaṃ balavattamām

yayāsapatnīṃ bādhate yayā saṃvindate patim

uttānaparṇe subhaghe devajūte sahasvati

sapatnīṃ me parādhama patiṃ me kevalaṃ kuru

uttarāhamuttara uttareduttarābhyaḥ

athā sapatnī yāmamādharā sādharābhya


nahyasyā nāma ghṛbhṇāmi no asmin ramate jane

parāmevaparāvataṃ sapatnīṃ ghamayāmasi

ahamasmi sahamānātha tvamasi sāsahiḥ

ubhe sahasvatībhūtvī sapatnīṃ me sahāvahai

upa te.adhāṃ sahamānāmabhi tvādhāṃ sahīyasā

māmanupra te mano vatsaṃ ghauriva dhāvatu pathā vāriva dhāvatu
polyglot bible review| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 145