Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 15

Rig Veda Book 10. Hymn 15

Rig Veda Book 10 Hymn 15

उदीरतामवर उत परास उन मध्यमाः पितरःसोम्यासः

असुं य ईयुरव्र्का रतज्ञास्ते नो.अवन्तुपितरो हवेषु

इदं पित्र्भ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः

ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुव्र्जनासुविक्षु

आहं पितॄन सुविदत्रानवित्सि नपातं च विक्रमणं चविष्णोः

बर्हिषदो ये सवधया सुतस्य भजन्त पित्वस्तैहागमिष्ठाः

बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चक्र्मा जुषध्वम

त आ गतावसा शन्तमेनाथा नः शं योररपोदधात

उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु परियेषु

त आ गमन्तु त इह शरुवन्त्वधि बरुवन्तु ते.अवन्त्वस्मान

आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गर्णीतविश्वे

मा हिंसिष्ट पितरः केन चिन नो यद व आगःपुरुषता कराम

आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय

पुत्रेभ्यः पितरस्तस्य वस्वः पर यछत त इहोर्जन्दधात

ये नः पूर्वे पितरः सोम्यासो.अनूहिरे सोमपीथंवसिष्ठाः

तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः परतिकाममत्तु

ये तात्र्षुर्देवत्रा जेहमाना होत्राविद सतोमतष्टासोर्कैः

आग्ने याहि सुविदत्रेभिरर्वां सत्यैः कव्यैःपित्र्भिर्घर्मसद्भिः

ये सत्यासो हविरदो हविष्पा इद्रेण देवैः सरथन्दधानाः

आग्ने याहि सहस्रं देववन्दैः परैःपूर्वैः पित्र्भिर्घर्मसद्भिः

अग्निष्वात्ताः पितर एह गछत सदः-सदः सदतसुप्रणीतयः

अत्ता हवींषि परयतानि बर्हिष्यथारयिं सर्ववीरं दधातन

तवमग्न ईळितो जातवेदो.अवाड ढव्यानि सुरभीणिक्र्त्वी

परादाः पित्र्भ्यः सवधया ते अक्षन्नद्धि तवन्देव परयता हवींषि

ये चेह पितरो ये च नेह यांश्च विद्म यानु च नप्रविद्म

तवं वेत्थ यति ते जातवेदः सवधाभिर्यज्ञं सुक्र्तं जुषस्व

ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः सवधयामादयन्ते

तेभिः सवराळ असुनीतिमेतां यथावशन्तन्वं कल्पयस्व


udīratāmavara ut parāsa un madhyamāḥ pitaraḥsomyāsaḥ

asuṃ ya īyuravṛkā ṛtajñāste no.avantupitaro haveṣu

idaṃ pitṛbhyo namo astvadya ye pūrvāso ya uparāsa īyuḥ

ye pārthive rajasyā niṣattā ye vā nūnaṃ suvṛjanāsuvikṣu

āhaṃ pitṝn suvidatrānavitsi napātaṃ ca vikramaṇaṃ caviṣṇoḥ

barhiṣado ye svadhayā sutasya bhajanta pitvastaihāghamiṣṭhāḥ


barhiṣadaḥ pitara ūtyarvāghimā vo havyā cakṛmā juṣadhvam

ta ā ghatāvasā śantamenāthā naḥ śaṃ yorarapodadhāta

upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu

ta ā ghamantu ta iha śruvantvadhi bruvantu te.avantvasmān

ācyā jānu dakṣiṇato niṣadyemaṃ yajñamabhi ghṛṇītaviśve

mā hiṃsiṣṭa pitaraḥ kena cin no yad va āghaḥpuruṣatā karāma

āsīnāso aruṇīnāmupasthe rayiṃ dhatta dāśuṣe martyāya

putrebhyaḥ pitarastasya vasvaḥ pra yachata ta ihorjandadhāta

ye naḥ pūrve pitaraḥ somyāso.anūhire somapīthaṃvasiṣṭhāḥ


tebhiryamaḥ saṃrarāṇo havīṃṣyuśannuśadbhiḥ pratikāmamattu

ye tātṛṣurdevatrā jehamānā hotrāvida stomataṣṭāsoarkai

ghne yāhi suvidatrebhirarvāṃ satyaiḥ kavyaiḥpitṛbhirgharmasadbhi


ye satyāso havirado haviṣpā idreṇa devaiḥ sarathandadhānāḥ

ghne yāhi sahasraṃ devavandaiḥ paraiḥpūrvaiḥ pitṛbhirgharmasadbhi


aghniṣvāttāḥ pitara eha ghachata sadaḥ-sadaḥ sadatasupraṇītayaḥ

attā havīṃṣi prayatāni barhiṣyathārayiṃ sarvavīraṃ dadhātana

tvamaghna īḷito jātavedo.avāḍ ḍhavyāni surabhīṇikṛtvī

prādāḥ pitṛbhyaḥ svadhayā te akṣannaddhi tvandeva prayatā havīṃṣi

ye ceha pitaro ye ca neha yāṃśca vidma yānu ca napravidma

tvaṃ vettha yati te jātavedaḥ svadhābhiryajñaṃ sukṛtaṃ juṣasva

ye aghnidaghdhā ye anaghnidaghdhā madhye divaḥ svadhayāmādayante

tebhiḥ svarāḷ asunītimetāṃ yathāvaśantanvaṃ kalpayasva
joshua chapter 1 6| joshua chapter 1 6
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 15