Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 152

Rig Veda Book 10. Hymn 152

Rig Veda Book 10 Hymn 152

शास इत्था महानस्यमित्रखादो अद्भुतः

न यस्यहन्यते सखा न जीयते कदा चन

सवस्तिद विशस पतिर्व्र्त्रहा विम्र्धो वशी

वर्षेन्द्रःपुर एतु नः सोमप अभयंकरः

वि रक्षो वि मर्धो जहि वि वर्त्रस्य हनू रुज

वि मन्युमिन्द्र वर्त्रहन्नमित्रस्याभिदसतः

वि न इन्द्र मर्धो जहि नीचा यछ पर्तन्यतः

यो अस्मानभिदासत्यधरं गमया तमः

अपेन्द्र दविषतो मनो.अप जिज्यासतो वधम

वि मन्योःशर्म यछ वरीयो यवया वधम

ś
sa itthā mahānasyamitrakhādo adbhutaḥ

na yasyahanyate sakhā na jīyate kadā cana

svastida viśas patirvṛtrahā vimṛdho vaśī


vṛṣendraḥpura etu naḥ somapa abhayaṃkara


vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja

vi manyumindra vṛtrahannamitrasyābhidasata


vi na indra mṛdho jahi nīcā yacha pṛtanyataḥ

yo asmānabhidāsatyadharaṃ ghamayā tama


apendra dviṣato mano.apa jijyāsato vadham

vi manyoḥśarma yacha varīyo yavayā vadham
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 152