Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 154

Rig Veda Book 10. Hymn 154

Rig Veda Book 10 Hymn 154

सोम एकेभ्यः पवते घर्तमेक उपासते

येभ्यो मधुप्रधावति तांश्चिदेवापि गछतात

तपसा ये अनाध्र्ष्यास्तपसा ये सवर्ययुः

तपो येचक्रिरे महस्तांश्चिदेवापि गछतात

ये युध्यन्ते परधनेषु शूरासो ये तनूत्यजः

ये वासहस्रदक्षिणास्तांश्चिदेवापि गछतात

ये चित पूर्व रतसाप रतावान रताव्र्धः

पितॄन तपस्वतोयम तांश्चिदेवापि गछतात

सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम

रषीन्तपस्वतो यम तपोजानपि गछतात


soma ekebhyaḥ pavate ghṛtameka upāsate

yebhyo madhupradhāvati tāṃścidevāpi ghachatāt

tapasā ye anādhṛṣyāstapasā ye svaryayuḥ

tapo yecakrire mahastāṃścidevāpi ghachatāt

ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ

ye vāsahasradakṣiṇāstāṃścidevāpi ghachatāt

ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ

pitṝn tapasvatoyama tāṃścidevāpi ghachatāt

sahasraṇīthāḥ kavayo ye ghopāyanti sūryam

ṛṣ
ntapasvato yama tapojānapi ghachatāt
apostolic polyglot bible| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 154