Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 161

Rig Veda Book 10. Hymn 161

Rig Veda Book 10 Hymn 161

मुञ्चामि तवा हविषा जीवनाय कमज्ञातयक्ष्मादुतराजयक्ष्मात

गराहिर्जग्राह यदि वैतदेनं तस्यािन्द्राग्नी पर मुमुक्तमेनम

यदि कषितायुर्यदि वा परेतो यदि मर्त्योरन्तिकं नीतेव

तमा हरामि निरतेरुपस्थादस्पार्षमेनंशतशारदाय

सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम

शतं यथेमं शरदो नयातीन्द्रो विश्वस्यदुरितस्य पारम

शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमुवसन्तान

शतमिन्द्राग्नी सविता बर्हस्पतिः शतायुषाहविषेमं पुनर्दुः

आहार्षं तवाविदं तवा पुनरागाः पुनर्नव

सर्वाङगसर्वं ते चक्षुः सर्वमायुश्च ते.अविदम


muñcāmi tvā haviṣā jīvanāya kamajñātayakṣmādutarājayakṣmāt

ghrāhirjaghrāha yadi vaitadenaṃ tasyāindrāghnī pra mumuktamenam

yadi kṣitāyuryadi vā pareto yadi mṛtyorantikaṃ nītaeva

tamā harāmi nirterupasthādaspārṣamenaṃśataśāradāya

sahasrākṣeṇa śataśāradena śatāyuṣā haviṣāhārṣamenam

śataṃ yathemaṃ śarado nayātīndro viśvasyaduritasya pāram

śataṃ jīva śarado vardhamānaḥ śataṃ hemantāñchatamuvasantān

śatamindrāghnī savitā bṛhaspatiḥ śatāyuṣāhaviṣemaṃ punardu

hārṣaṃ tvāvidaṃ tvā punarāghāḥ punarnava

sarvāṅghasarvaṃ te cakṣuḥ sarvamāyuśca te.avidam
pecial forces association chapter xxix| chapter 5 using machine
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 161