Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 163

Rig Veda Book 10. Hymn 163

Rig Veda Book 10 Hymn 163

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि

यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वर्हामि ते

गरीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात

यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वर्हामि ते

आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्ह्र्दयादधि

यक्ष्मम्मतस्नाभ्यां यक्नः पलाशिभ्यो वि वर्हामि ते

ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां परपदाभ्याम

यक्ष्मं शरोणिभ्यां भासदाद भंससो वि वर्हामि ते

मेहनाद वनंकरणाल लोमभ्यस्ते नखेभ्यः

यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते

अङगाद-अङगाल लोम्नो-लोम्नो जातं पर्वणि-पर्वणि

यक्ष्मंसर्वस्मादात्मनस्तमिदं वि वर्हामि ते


akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukādadhi

yakṣmaṃ śīrṣaṇyaṃ mastiṣkājjihvāyā vi vṛhāmi te

ghrīvābhyasta uṣṇihābhyaḥ kīkasābhyo anūkyāt

yakṣmaṃ doṣaṇyamaṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te

āntrebhyaste ghudābhyo vaniṣṭhorhṛdayādadhi

yakṣmammatasnābhyāṃ yaknaḥ plāśibhyo vi vṛhāmi te

ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām

yakṣmaṃ śroṇibhyāṃ bhāsadād bhaṃsaso vi vṛhāmi te

mehanād vanaṃkaraṇāl lomabhyaste nakhebhyaḥ

yakṣmaṃsarvasmādātmanastamidaṃ vi vṛhāmi te

aṅghād-aṅghāl lomno-lomno jātaṃ parvaṇi-parvaṇi

yakṣmaṃsarvasmādātmanastamidaṃ vi vṛhāmi te
the divine pymander| the divine pymander
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 163