Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 165

Rig Veda Book 10. Hymn 165

Rig Veda Book 10 Hymn 165

देवाः कपोत इषितो यदिछन दूतो निरतया इदमाजगाम

तस्मा अर्चाम कर्णवाम निष्क्र्तिं शं नो अस्तु दविपदेशं चतुष्पदे

शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गर्हेषु

अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नोव्र्णक्तु

हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कर्णुतेग्निधाने

शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नोहिंसीदिह देवाः कपोतः

यदुलूको वदति मोघमेतद यत कपोतः पदमग्नौक्र्णोति

यस्य दूतः परहित एष एतत तस्मै यमाय नमोस्तु मरित्यवे

रचा कपोतं नुदत परणोदमिषं मदन्तः परि गांनयध्वम

संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं परपतात पतिष्थः


devāḥ kapota iṣito yadichan dūto nirtyā idamājaghāma

tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipadeśaṃ catuṣpade

śivaḥ kapota iṣito no astvanāghā devāḥ śakuno ghṛheṣu

aghnirhi vipro juṣatāṃ havirnaḥ pari hetiḥ pakṣiṇī novṛṇaktu

hetiḥ pakṣiṇī na dabhātyasmānāṣṭryāṃ padaṃ kṛṇuteaghnidhāne

śaṃ no ghobhyaśca puruṣebhyaścāstu mā nohiṃsīdiha devāḥ kapota


yadulūko vadati moghametad yat kapotaḥ padamaghnaukṛṇoti

yasya dūtaḥ prahita eṣa etat tasmai yamāya namoastu mrityave

cā kapotaṃ nudata praṇodamiṣaṃ madantaḥ pari ghāṃnayadhvam

saṃyopayanto duritāni viśvā hitvā na ūrjaṃ prapatāt patiṣthaḥ
pbs the history of the devil| northern europe history
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 165