Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 166

Rig Veda Book 10. Hymn 166

Rig Veda Book 10 Hymn 166

रषभं मा समानानां सपत्नानां विषासहिम

हन्तारंशत्रूणां कर्धि विराजं गोपतिं गवाम

अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः

अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः

अत्रैव वो.अपि नह्याम्युभे आर्त्नी इव जयया

वाचस पतेनि षेधेमान यथा मदधरं वदान

अभिभूरहमागमं विश्वकर्मेण धाम्ना

आ वश्चित्तमा वो वरतमा वो.अहं समितिं ददे

योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम

अधस्पदान म उद वदत मण्डूका इवोदकान्मण्डूका उदकादिव

abhaṃ mā samānānāṃ sapatnānāṃ viṣāsahim

hantāraṃśatrūṇāṃ kṛdhi virājaṃ ghopatiṃ ghavām

ahamasmi sapatnahendra ivāriṣṭo akṣataḥ

adhaḥ sapatnāme padorime sarve abhiṣṭhitāḥ


atraiva vo.api nahyāmyubhe ārtnī iva jyayā

vācas pateni ṣedhemān yathā madadharaṃ vadān

abhibhūrahamāghamaṃ viśvakarmeṇa dhāmnā

ā
vaścittamā vo vratamā vo.ahaṃ samitiṃ dade

yoghakṣemaṃ va ādāyāhaṃ bhūyāsamuttama ā vo mūrdhānamakramīm

adhaspadān ma ud vadata maṇḍūkā ivodakānmaṇḍūkā udakādiva
dasgupta badarayana vol 1| dasgupta badarayana vol 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 166