Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 167

Rig Veda Book 10. Hymn 167

Rig Veda Book 10 Hymn 167

तुभ्येदमिन्द्र परि षिच्यते मधु तवं सुतस्य कलशस्यराजसि

तवं रयिं पुरुवीरामु नस कर्धि तवं तपःपरितप्याजयः सवः

सवर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप

इमं नो यज्ञमिह बोध्या गहि सप्र्धोजयन्तं मघवानमीमहे

सोमस्य राज्ञो वरुणस्य धर्मणि बर्हस्पतेरनुमत्या उशर्मणि

तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम

परसूतो भक्षमकरं चरावपि सतोमं चेमं परथमःसूरिरुन मर्जे

सुते सातेन यद्यागमं वां परतिविश्वामित्रजमदग्नी दमे


tubhyedamindra pari ṣicyate madhu tvaṃ sutasya kalaśasyarājasi

tvaṃ rayiṃ puruvīrāmu nas kṛdhi tvaṃ tapaḥparitapyājayaḥ sva


svarjitaṃ mahi mandānamandhaso havāmahe pari śakraṃsutānupa

imaṃ no yajñamiha bodhyā ghahi spṛdhojayantaṃ maghavānamīmahe

somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā uśarmaṇi

tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśānabhakṣayam

prasūto bhakṣamakaraṃ carāvapi stomaṃ cemaṃ prathamaḥsūrirun mṛje

sute sātena yadyāghamaṃ vāṃ prativiśvāmitrajamadaghnī dame
aquarian gospel of jesus the christ by levi| aquarian gospel of jesus the christ by levi
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 167