Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 168

Rig Veda Book 10. Hymn 168

Rig Veda Book 10 Hymn 168

वातस्य नु महिमानं रथस्य रुजन्नेति सतनयन्नस्यघोषः

दिविस्प्र्ग यात्यरुणानि कर्ण्वन्नुतो एति पर्थिव्यारेणुमस्यन

सं परेरते अनु वातस्य विष्ठा ऐनं गछन्ति समनं नयोषाः

ताभिः सयुक सरथं देव ईयते.अस्य विश्वस्यभुवनस्य राजा

अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः

अपां सखा परथमजा रतावा कव सविज्जातः कुत आबभूव

आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देवेषः

घोषा इदस्य शर्ण्विरे न रूपं तस्मै वातायहविषा विधेम


vātasya nu mahimānaṃ rathasya rujanneti stanayannasyaghoṣaḥ

divispṛgh yātyaruṇāni kṛṇvannuto eti pṛthivyāreṇumasyan

saṃ prerate anu vātasy viṣṭhā ainaṃ ghachanti samanaṃ nayoṣāḥ


tābhiḥ sayuk sarathaṃ deva īyate.asya viśvasyabhuvanasya rājā

antarikṣe pathibhirīyamāno na ni viśate katamaccanāhaḥ

apāṃ sakhā prathamajā ṛtāvā kva svijjātaḥ kuta ābabhūva

ātmā devānāṃ bhuvanasya gharbho yathāvaśaṃ carati devaeṣaḥ

ghoṣā idasya śṛṇvire na rūpaṃ tasmai vātāyahaviṣā vidhema
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 168