Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 169

Rig Veda Book 10. Hymn 169

Rig Veda Book 10 Hymn 169

मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरारिशन्ताम

पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वतेरुद्र मर्ळ

याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्यानामानि वेद

या अङगिरसस्तपसेह चक्रुस्ताभ्यःपर्जन्य महि शर्म यछ

या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणिवेद

ता अस्मभ्यं पयसा पिन्वमानाः परजावतीरिन्द्रगोष्ठे रिरीहि

परजापतिर्मह्यमेता रराणो विश्वैर्देवैः पित्र्भिःसंविदानः

शिवाः सतीरुप नो गोष्ठमाकस्तासांवयं परजया सं सदेम


mayobhūrvāto abhi vātūsrā ūrjasvatīroṣadhīrāriśantām

pīvasvatīrjīvadhanyāḥ pibantvavasāya padvaterudra mṛḷa

yāḥ sarūpā virūpā ekarūpā yāsāmaghniriṣṭyānāmāni veda

yā aṅghirasastapaseha cakrustābhyaḥparjanya mahi śarma yacha

yā deveṣu tanvamairayanta yāsāṃ somo viśvā rūpāṇiveda

tā asmabhyaṃ payasā pinvamānāḥ prajāvatīrindraghoṣṭhe rirīhi

prajāpatirmahyametā rarāṇo viśvairdevaiḥ pitṛbhiḥsaṃvidāna

ivāḥ satīrupa no ghoṣṭhamākastāsāṃvayaṃ prajayā saṃ sadema
antwerp polyglot bible| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 169