Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 17

Rig Veda Book 10. Hymn 17

Rig Veda Book 10 Hymn 17

तवष्टा दुहित्रे वहतुं कर्णोतीतीदं विश्वं भुवनंसमेति

यमस्य माता पर्युह्यमाना महो जाया विवस्वतोननाश

अपागूहन्नम्र्तां मर्त्येभ्यः कर्त्वी सवर्णामददुर्विवस्वते

उताश्विनावभरद यत तदसीदजहादु दवामिथुना सरण्यूः

पूषा तवेतश्च्यावयतु पर विद्वाननष्टपशुर्भुवनस्य गोपाः

स तवैतेभ्यः परि ददत पित्र्भ्यो.अग्निर्देवेभ्यः सुविदत्रियेभ्यः

आयुर्विश्वायुः परि पासति तवा पूषा तवा पातु परपथेपुरस्तात

यत्रसते सुक्र्तो यत्र ते ययुस्तत्र तवादेवः सविता दधातु

पूषेमा आशा अनु वेद सर्वाः सो अस्मानभयतमेननेषत

सवस्तिदा आघ्र्णिः सर्ववीरो.अप्रयुछन पुर एतुप्रजानन

परपथे पथमजनिष्ट पूषा परपथे दिवः परपथेप्र्थिव्याः

उभे अभि परियतमे सधस्थे आ च परा चचरति परजानन

सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने

सरस्वतीं सुक्र्तो अह्वयन्त सरस्वती दाशुषे वार्यं दात

सरस्वति या सरथं ययथ सवधाभिर्देवि पित्र्भिर्मदन्ती

आसद्यास्मिन बर्हिषि मादयस्वानमीवा इष आधेह्यस्मे

सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः

सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि

अपो अस्मान मातरः शुन्धयन्तु घर्तेन नो घर्तप्वः पुनन्तु

विश्वं हि रिप्रं परवहन्ति देविरुदिदाभ्यः शुचिरापूत एमि

दरप्सश्चस्कन्द परथमाननु दयूनिमं च योनिमनु यश्च पुर्वः

समानं योनिमनु संचरन्तं दरप्सं जुहोम्यनु सप्त होत्राः

यस्ते दरप्स सकन्दति यस्ते अंशुर्बाहुच्युतो धिषणायाुपस्थात

अध्वर्योर्वा परि वा यः पवित्रात तं ते जुहोमिमनसा वषट्क्र्तम

यस्ते दरप्स सकन्नो यस्ते अंशुरवश्च यः परःस्रुचा

अयं देवो बर्हस्पतिः सं तं सिञ्चतु राधसे

पयस्वतीरोषधयः पयस्वन मामकं वचः

अपाम्पयस्वदित पयस्तेन मा सह शुन्धत


tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvaṃ bhuvanaṃsameti

yamasya mātā paryuhyamānā maho jāyā vivasvatonanāśa

apāghūhannamṛtāṃ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate

utāśvināvabharad yat tadasīdajahādu dvāmithunā saraṇyūḥ


pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya ghopāḥ


sa tvaitebhyaḥ pari dadat pitṛbhyo.aghnirdevebhyaḥ suvidatriyebhya

yurviśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathepurastāt

yatrasate sukṛto yatra te yayustatra tvādevaḥ savitā dadhātu

pūṣemā āśā anu veda sarvāḥ so asmānabhayatamenaneṣat

svastidā āghṛṇiḥ sarvavīro.aprayuchan pura etuprajānan

prapathe pathamajaniṣṭa pūṣā prapathe divaḥ prapathepṛthivyāḥ


ubhe abhi priyatame sadhasthe ā ca parā cacarati prajānan

sarasvatīṃ devayanto havante sarasvatīmadhvare tāyamāne

sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt

sarasvati yā sarathaṃ yayatha svadhābhirdevi pitṛbhirmadantī

sadyāsmin barhiṣi mādayasvānamīvā iṣa ādhehyasme

sarasvatīṃ yāṃ pitaro havante dakṣiṇā yajñamabhinakṣamāṇāḥ


sahasrārghamiḷo atra bhāghaṃ rāyaspoṣaṃ yajamāneṣu dhehi

apo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu

viśvaṃ hi ripraṃ pravahanti devirudidābhyaḥ śucirāpūta emi

drapsaścaskanda prathamānanu dyūnimaṃ ca yonimanu yaśca purvaḥ

samānaṃ yonimanu saṃcarantaṃ drapsaṃ juhomyanu sapta hotrāḥ


yaste drapsa skandati yaste aṃśurbāhucyuto dhiṣaṇāyāupasthāt

adhvaryorvā pari vā yaḥ pavitrāt taṃ te juhomimanasā vaṣaṭkṛtam

yaste drapsa skanno yaste aṃśuravaśca yaḥ paraḥsrucā

ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase

payasvatīroṣadhayaḥ payasvan māmakaṃ vacaḥ

apāmpayasvadit payastena mā saha śundhata
cryptotis parva parva| cryptotis parva parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 17