Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 173

Rig Veda Book 10. Hymn 173

Rig Veda Book 10 Hymn 173

आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः

विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत

इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः

इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय

इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा

तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः

धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे

धरुवं विश्वमिदं जगद धरुवो राजा विशामयम

धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः

धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम

धरुवं धरुवेण हविषाभि सोमं मर्शामसि

अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत

ā
tvāhārṣamantaredhi dhruvastiṣṭhāvicācaliḥ

viśastvā sarvā vāñchantu mā tvad rāṣṭramadhi bhraśat

ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācaliḥ

indraiveha dhruvastiṣṭheha rāṣṭramu dhāraya

imamindro adīdharad dhruvaṃ dhruveṇa haviṣā


tasmai somoadhi bravat tasmā u brahmaṇas pati


dhruvā dyaurdhruvā pṛthivī dhruvāsaḥ parvatā ime

dhruvaṃ viśvamidaṃ jaghad dhruvo rājā viśāmayam

dhruvaṃ te rājā varuṇo dhruvaṃ devo bṛhaspatiḥ

dhruvaṃ ta indraścāghniśca rāṣṭraṃ dhārayatāṃ dhruvam

dhruvaṃ dhruveṇa haviṣābhi somaṃ mṛśāmasi

atho taindraḥ kevalīrviśo balihṛtas karat
egyptian gods horus and re| ame sex marriage is coming
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 173