Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 174

Rig Veda Book 10. Hymn 174

Rig Veda Book 10 Hymn 174

अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते

तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय

अभिव्र्त्य सपत्नानभि या नो अरातयः

अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति

अभि तवा देवः सविताभि सोमो अवीव्र्तत

अभि तवा विश्वाभूतान्यभीवर्तो यथाससि

येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः

इदं तदक्रि देवा असपत्नः किलाभुवम

असपत्नः सपत्नहाभिराष्ट्रो विषासहिः

यथाहमेषां भूतानां विराजानि जनस्य च


abhīvartena haviṣā yenendro abhivāvṛte

tenāsmānbrahmaṇas pate.abhi rāṣṭrāya vartaya

abhivṛtya sapatnānabhi yā no arātayaḥ

abhi pṛtanyantantiṣṭhābhi yo na irasyati

abhi tvā devaḥ savitābhi somo avīvṛtat

abhi tvā viśvābhūtānyabhīvarto yathāsasi

yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ

idaṃ tadakri devā asapatnaḥ kilābhuvam

asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ

yathāhameṣāṃ bhūtānāṃ virājāni janasya ca
england popular romance west| fairy fairie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 174