Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 176

Rig Veda Book 10. Hymn 176

Rig Veda Book 10 Hymn 176

पर सूनव रभूणां बर्हन नवन्त वर्जना

कषामा येविश्वधायसो.अश्नन धेनुं न मातरम

पर देवं देव्या धिया भरता जातवेदसम

हव्या नोवक्षदानुषक

अयमु षय पर देवयुर्होता यज्ञाय नीयते

रथो नयोरभीव्र्तो घर्णीवाञ्चेतति तमना

अयमग्निरुरुष्यत्यम्र्तादिव जन्मनः

सहसश्चिद्सहीयान देवो जीवातवे कर्तः


pra sūnava ṛbhūṇāṃ bṛhan navanta vṛjanā

kṣāmā yeviśvadhāyaso.aśnan dhenuṃ na mātaram

pra devaṃ devyā dhiyā bharatā jātavedasam

havyā novakṣadānuṣak

ayamu ṣya pra devayurhotā yajñāya nīyate

ratho nayorabhīvṛto ghṛṇīvāñcetati tmanā

ayamaghniruruṣyatyamṛtādiva janmanaḥ

sahasaścidsahīyān devo jīvātave kṛtaḥ
among those who are filial toward their parents and fraternal to| filial duty
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 176