Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 177

Rig Veda Book 10. Hymn 177

Rig Veda Book 10 Hymn 177

पतंगमक्तमसुरस्य मायया हर्दा पश्यन्ति मनसाविपश्चितः

समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिछन्ति वेधसः

पतंगो वाचं मनसा बिभर्ति तां गन्धर्वो.अवदद गर्भेन्तः

तां दयोतमानां सवर्यं मनीषां रतस्य पदेकवयो नि पान्ति

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम

स सध्रीचीः स विषूचीर्वसान आ वरीवर्तिभुवनेष्वन्तः


pataṃghamaktamasurasya māyayā hṛdā paśyanti manasāvipaścitaḥ

samudre antaḥ kavayo vi cakṣate marīcīnāmpadamichanti vedhasa


pataṃgho vācaṃ manasā bibharti tāṃ ghandharvo.avadad gharbheantaḥ

tāṃ dyotamānāṃ svaryaṃ manīṣāṃ tasya padekavayo ni pānti

apaśyaṃ ghopāmanipadyamānamā ca parā ca pathibhiścarantam

sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvartibhuvaneṣvantaḥ
the child ballad| child ballad
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 177