Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 18

Rig Veda Book 10. Hymn 18

Rig Veda Book 10 Hymn 18

परं मर्त्यो अनु परेहि पन्थां यस्ते सव इतरो देवयानात

चक्षुष्मते शर्ण्वते ते बरवीमि मा नः परजां रीरिषोमोत वीरान

मर्त्योः पदं योपयन्तो यदैत दराघीय आयुः परतरन्दधानाः

आप्यायमानाः परजया धनेन शुद्धाःपूता भवत यज्ञियासः

इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य

पराञ्चो अगाम नर्तये हसाय दराघीय आयुःप्रतरं दधानाः

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम

शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन

यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु

यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम

आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ

इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु

अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे

उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि

हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ

धनुर्हस्तादाददानो मर्तस्यास्मे कषत्राय वर्चसेबलाय

अत्रैव तवमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेम

उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम

ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात

उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना

माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि

उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम

ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र

उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम

एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु

परतीचीने मामहनीष्वाः पर्णमिवा दधुः

परतीचीं जग्रभा वाचमश्वं रशनया यथा


paraṃ mṛtyo anu parehi panthāṃ yaste sva itaro devayānāt

cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣomota vīrān

mṛtyoḥ padaṃ yopayanto yadaita drāghīya āyuḥ pratarandadhānāḥ

pyāyamānāḥ prajayā dhanena śuddhāḥpūtā bhavata yajñiyāsa


ime jīvā vi mṛtairāvavṛtrannabhūd bhadrā devahūtirnoadya

prāñco aghāma nṛtaye hasāya drāghīya āyuḥprataraṃ dadhānāḥ


imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu ghādaparoarthametam

śataṃ jīvantu śaradaḥ purūcīrantarmṛtyuṃ dadhatāṃ parvatena

yathāhānyanupūrvaṃ bhavanti yatha ṛtava ṛtubhiryantisādhu

yathā na pūrvamaparo jahātyevā dhātarāyūṃṣi kalpayaiṣām

ā
rohatāyurjarasaṃ vṛṇānā anupūrvaṃ yatamānā yatiṣṭha

iha tvaṣṭā sujanimā sajoṣā dīrghamāyuḥkarati jīvase va


imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā saṃviśantu

anaśravo.anamīvāḥ suratnā ā rohantu janayoyonimaghre

udīrṣva nāryabhi jīvalokaṃ ghatāsumetamupa śeṣa ehi

hastaghrābhasya didhiṣostavedaṃ patyurjanitvamabhi sambabhūtha

dhanurhastādādadāno mṛtasyāsme kṣatrāya varcasebalāya

atraiva tvamiha vayaṃ suvīrā viśvā spṛdhoabhimātīrjayema

upa sarpa mātaraṃ bhūmimetāmuruvyacasaṃ pṛthivīṃsuśevām

ūrṇamradā yuvatirdakṣiṇāvata eṣā tvā pātunirterupasthāt

ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhavasūpavañcanā

mātā putraṃ yathā sicābhyenaṃ bhūmaūrṇuhi

ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hiśrayantām

te ghṛhāso ghṛtaścuto bhavantu viśvāhāsmaiśaraṇāḥ santvatra

ut te stabhnāmi pṛthivīṃ tvat parīmaṃ loghaṃ nidadhan moahaṃ riṣam

etāṃ sthūṇāṃ pitaro dhārayantu te.atrāyamaḥ sādanā te minotu

pratīcīne māmahanīṣvāḥ parṇamivā dadhuḥ

pratīcīṃ jaghrabhā vācamaśvaṃ raśanayā yathā
mistakes of mose| ome mistakes of mose
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 18