Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 183

Rig Veda Book 10. Hymn 183

Rig Veda Book 10 Hymn 183

अपश्यं तवा मनसा चेकितानं तपसो जातं तपसोविभूतम

इह परजामिह रयिं रराणः पर जायस्वप्रजया पुत्रकाम

अपश्यं तवा मनसा दीध्यानां सवायां तनू रत्व्येनाधमानाम

उप मामुच्चा युवतिर्बभूयाः पर जायस्वप्रजया पुत्रकामे

अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः अहं परजा अजनयं पर्थिव्यामहं जनिभ्यो अपरीषुपुत्रान


apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapasovibhūtam

iha prajāmiha rayiṃ rarāṇaḥ pra jāyasvaprajayā putrakāma

apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvyenādhamānām

upa māmuccā yuvatirbabhūyāḥ pra jāyasvaprajayā putrakāme

ahaṃ gharbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ ahaṃ prajā ajanayaṃ pṛthivyāmahaṃ janibhyo aparīṣuputrān
book life the third decade| book decade guest
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 183