Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 2

Rig Veda Book 10. Hymn 2

Rig Veda Book 10 Hymn 2

पिप्रीहि देवानुशतो यविष्ठ विद्वान रतून्रतुपतेयजेह

ये दैव्या रत्विजस्तेभिरग्ने तवं होतॄणामस्यायजिष्ठः

वेषि होत्रमुत पोत्रं जनानां मन्धातासि दरविणोदार्तावा

सवाहा वयं कर्णवामा हवींषि देवो देवान्यजत्वग्निरर्हन

आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुम

अग्निर्विद्वान स यजात सेदु होता सो अध्वरांस रतून कल्पयाति

यद वो वयं परमिनाम वरतानि विदुषं देवाविदुष्टरासः

अग्निष टद विश्वमा पर्णाति विद्वान्येभिर्देवान रतुभिः कल्पयाति

यत पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः

अग्निष टद धोता करतुविद विजानन्यजिष्ठो देवान रतुशो यजाति

विश्वेषां हयध्वराणामनीकं चित्रं केतुं जनितात्वा जजान

स आ यजस्व नर्वतीरनु कषा सपार्हािषः कषुमतीर्विश्वजन्याः

यं तवा दयावाप्र्थिवी यं तवापस्त्वष्टा यं तवासुजनिमा जजान

पन्थामनु परविद्वान्पित्र्याणं दयुमदग्ने समिधानो वि भाहि


piprīhi devānuśato yaviṣṭha vidvān ṛtūnrtupateyajeha

ye daivyā ṛtvijastebhiraghne tvaṃ hotṝṇāmasyāyajiṣṭha


veṣi hotramuta potraṃ janānāṃ mandhātāsi draviṇodāṛtāvā

svāhā vayaṃ kṛṇavāmā havīṃṣi devo devānyajatvaghnirarhan

ā
devānāmapi panthāmaghanma yacchaknavāma tadanupravoḷum

aghnirvidvān sa yajāt sedu hotā so adhvarāṃsa ṛtūn kalpayāti

yad vo vayaṃ pramināma vratāni viduṣaṃ devāaviduṣṭarāsaḥ

aghniṣ ṭad viśvamā pṛṇāti vidvānyebhirdevān ṛtubhiḥ kalpayāti

yat pākatrā manasā dīnadakṣā na yajñasya manvatemartyāsaḥ

aghniṣ ṭad dhotā kratuvid vijānanyajiṣṭho devān ṛtuśo yajāti

viśveṣāṃ hyadhvarāṇāmanīkaṃ citraṃ ketuṃ janitātvā jajāna

sa ā yajasva nṛvatīranu kṣā spārhāiṣaḥ kṣumatīrviśvajanyāḥ


yaṃ tvā dyāvāpṛthivī yaṃ tvāpastvaṣṭā yaṃ tvāsujanimā jajāna

panthāmanu pravidvānpitṛyāṇaṃ dyumadaghne samidhāno vi bhāhi
alternative complementary medicine secret secret| negima magister negi magi volume 17
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 2