Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 20

Rig Veda Book 10. Hymn 20

Rig Veda Book 10 Hymn 20

भद्रं नो अपि वातय मनः

अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम

यस्य धर्मन सवरेनीः सपर्यन्ति मातुरूधः

यमासा कर्पनीळं भासाकेतुं वर्धयन्ति

भराजतेश्रेणिदन

अर्यो विशां गातुरेति पर यदानड दिवो अन्तान

कविरभ्रं दिद्यानः

जुषद धव्या मानुषस्योर्ध्वस्तस्थाव रभ्वा यज्ञे

मिन्वन सद्म पुर एति

स हि कषेमो हविर्यज्ञः शरुष्टीदस्य गातुरेति

अग्निं देवा वाशीमन्तम

यज्ञासाहं दुव इषे.अग्निं पूर्वस्य शेवस्य

अद्रेःसूनुमायुमाहुः

नरो ये के चास्मदा विश्वेत ते वाम आ सयुः

अग्निंहविषा वर्धन्तः

कर्ष्णः शवेतो.अरुषो यामो अस्य बरध्न रज्र उत शोणोयशस्वान

हिरण्यरूपं जनिता जजान

एवा ते अग्ने विमदो मनीषामूर्जो नपादम्र्तेभिःसजोषाः

गिर आ वक्षत सुमतीरियान इषमूर्जंसुक्षितिं विश्वमाभाः


bhadraṃ no api vātaya mana


aghnimīḷe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum

yasya dharman svarenīḥ saparyanti māturūdha


yamāsā kṛpanīḷaṃ bhāsāketuṃ vardhayanti

bhrājateśreṇidan

aryo viśāṃ ghātureti pra yadānaḍ divo antān

kavirabhraṃ didyāna


juṣad dhavyā mānuṣasyordhvastasthāv ṛbhvā yajñe

minvan sadma pura eti

sa hi kṣemo haviryajñaḥ śruṣṭīdasya ghātureti

aghniṃ devā vāśīmantam

yajñāsāhaṃ duva iṣe.aghniṃ pūrvasya śevasya

adreḥsūnumāyumāhu


naro ye ke cāsmadā viśvet te vāma ā syuḥ

aghniṃhaviṣā vardhanta


kṛṣṇaḥ śveto.aruṣo yāmo asya bradhna ṛjra uta śoṇoyaśasvān

hiraṇyarūpaṃ janitā jajāna

evā te aghne vimado manīṣāmūrjo napādamṛtebhiḥsajoṣāḥ


ghira ā vakṣat sumatīriyāna iṣamūrjaṃsukṣitiṃ viśvamābhāḥ
udyoga parva| udyoga parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 20