Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 22

Rig Veda Book 10. Hymn 22

Rig Veda Book 10 Hymn 22

कुह शरुत इन्द्रः कस्मिन्नद्य जने मित्रो न शरुयते

रषीणां वा यः कषये गुहा व चर्क्र्षे गिर

इह शरुत इन्द्रो अस्मे अद्य सतवे वज्र्य रचीषमः

मित्रो नयो जनेष्वा यशश्चक्रे असाम्या

महो यस पतिः शवसो असाम्या महो नर्म्णस्य तूतुजिः

भर्ता वज्रस्य धर्ष्णोः पिता पुत्रमिव परियम

युजानो अश्व वातस्य धुनी देवो देवस्य वज्रिवः

सयन्तपथा विरुक्मता सर्जान सतोष्यध्वनः

तवं तया चिद वातस्याश्वागा रज्रा तमना वहध्यै

ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः

अध गमन्तोशना पर्छते वां कदर्था न आ गर्हम

आजग्मथुः पराकाद दिवश्च गमश्च मर्त्यम

आ न इन्द्र पर्क्षसे.अस्माकं बरह्मोद्यतम

तत तवायाचामहे.अवः शुष्णं यद धन्नमानुषम

अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः

तवन्तस्यामित्रहन वधर्दासस्य दम्भय

तवं न इन्द्र शूर शूरैरुत तवोतासो बर्हणा

पुरुत्राते वि पूर्तयो नवन्त कषोणयो यथा

तवं तान वर्त्रहत्ये चोदयो नॄन कार्पाणे शूर वज्रिवः

गुहा यदी कवीनां विशां नक्षत्रशवसाम

मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः

यद ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः

माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः

वयं-वयं त आसां सुम्ने सयाम वज्रिवः

अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्प्र्शः

विद्यामयासां भुजो धेनूनां न वज्रिवः

अहस्ता यदपदी वर्धत कषाः शचीभिर्वेद्यानाम

शुष्णं परि परदक्षिणिद विश्वायवे नि शिश्नथः

पिबा-पिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुःसन

उत तरायस्व गर्णतो मघोनो महश्च रायो रेवतस्क्र्धी नः


kuha śruta indraḥ kasminnadya jane mitro na śruyate

ṛṣīṇāṃ
vā yaḥ kṣaye ghuhā va carkṛṣe ghira

iha śruta indro asme adya stave vajry ṛcīṣamaḥ

mitro nayo janeṣvā yaśaścakre asāmyā

maho yas patiḥ śavaso asāmyā maho nṛmṇasya tūtujiḥ

bhartā vajrasya dhṛṣṇoḥ pitā putramiva priyam

yujāno aśva vātasya dhunī devo devasya vajrivaḥ

syantapathā virukmatā sṛjāna stoṣyadhvana


tvaṃ tyā cid vātasyāśvāghā ṛjrā tmanā vahadhyai

yayordevo na martyo yantā nakirvidāyya


adha ghmantośanā pṛchate vāṃ kadarthā na ā ghṛham

ājaghmathuḥ parākād divaśca ghmaśca martyam

ā
na indra pṛkṣase.asmākaṃ brahmodyatam

tat tvāyācāmahe.avaḥ śuṣṇaṃ yad dhannamānuṣam

akarmā dasyurabhi no amanturanyavrato amānuṣaḥ

tvantasyāmitrahan vadhardāsasya dambhaya

tvaṃ na indra śūra śūrairuta tvotāso barhaṇā


purutrāte vi pūrtayo navanta kṣoṇayo yathā

tvaṃ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ

ghuhā yadī kavīnāṃ viśāṃ nakṣatraśavasām

makṣū tā ta indra dānāpnasa ākṣāṇe śūra vajrivaḥ

yad dha śuṣṇasya dambhayo jātaṃ viśvaṃ sayāvabhi


mākudhryaghindra śūra vasvīrasme bhūvannabhiṣṭayaḥ

vayaṃ-vayaṃ ta āsāṃ sumne syāma vajriva


asme tā ta indra santu satyāhiṃsantīrupaspṛśaḥ

vidyāmayāsāṃ bhujo dhenūnāṃ na vajriva


ahastā yadapadī vardhata kṣāḥ acībhirvedyānām

śuṣṇaṃ pari pradakṣiṇid viśvāyave ni śiśnatha


pibā-pibedindra śūra somaṃ mā riṣaṇyo vasavāna vasuḥsan

uta trāyasva ghṛṇato maghono mahaśca rāyo revataskṛdhī naḥ
antwerp polyglot bible| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 22